Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 19:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ স উৱাচ, ৎৱং পঞ্চানাং নগৰাণামধিপতি ৰ্ভৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ স উৱাচ, ৎৱং পঞ্চানাং নগরাণামধিপতি র্ভৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး သ ဥဝါစ, တွံ ပဉ္စာနာံ နဂရာဏာမဓိပတိ ရ္ဘဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH sa uvAca, tvaM panjcAnAM nagarANAmadhipati rbhava|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તતઃ સ ઉવાચ, ત્વં પઞ્ચાનાં નગરાણામધિપતિ ર્ભવ|

Ver Capítulo Copiar




लूका 19:19
8 Referencias Cruzadas  

द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः।


ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।


अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।


रोपयितृसेक्तारौ च समौ तयोरेकैकश्च स्वश्रमयोग्यं स्ववेतनं लप्स्यते।


अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।


अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos