Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 19:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 দ্ৱিতীয আগত্য কথিতৱান্, হে প্ৰভো তৱৈকযা মুদ্ৰযা পঞ্চমুদ্ৰা লব্ধাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 দ্ৱিতীয আগত্য কথিতৱান্, হে প্রভো তৱৈকযা মুদ্রযা পঞ্চমুদ্রা লব্ধাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဒွိတီယ အာဂတျ ကထိတဝါန်, ဟေ ပြဘော တဝဲကယာ မုဒြယာ ပဉ္စမုဒြာ လဗ္ဓား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 dvitIya Agatya kathitavAn, hE prabhO tavaikayA mudrayA panjcamudrA labdhAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 દ્વિતીય આગત્ય કથિતવાન્, હે પ્રભો તવૈકયા મુદ્રયા પઞ્ચમુદ્રા લબ્ધાઃ|

Ver Capítulo Copiar




लूका 19:18
7 Referencias Cruzadas  

अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ एषः; ये तां कथां श्रुत्वा वुध्यन्ते, ते फलिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि फलानि जनयन्ति।


ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते।


ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः।


यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।


ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।


ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।


यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos