Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 17:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ইতঃ পৰং যীশুঃ শিষ্যান্ উৱাচ, ৱিঘ্নৈৰৱশ্যম্ আগন্তৱ্যং কিন্তু ৱিঘ্না যেন ঘটিষ্যন্তে তস্য দুৰ্গতি ৰ্ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ইতঃ পরং যীশুঃ শিষ্যান্ উৱাচ, ৱিঘ্নৈরৱশ্যম্ আগন্তৱ্যং কিন্তু ৱিঘ্না যেন ঘটিষ্যন্তে তস্য দুর্গতি র্ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဣတး ပရံ ယီၑုး ၑိၐျာန် ဥဝါစ, ဝိဃ္နဲရဝၑျမ် အာဂန္တဝျံ ကိန္တု ဝိဃ္နာ ယေန ဃဋိၐျန္တေ တသျ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 itaH paraM yIzuH ziSyAn uvAca, vighnairavazyam AgantavyaM kintu vighnA yEna ghaTiSyantE tasya durgati rbhaviSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 ઇતઃ પરં યીશુઃ શિષ્યાન્ ઉવાચ, વિઘ્નૈરવશ્યમ્ આગન્તવ્યં કિન્તુ વિઘ્ના યેન ઘટિષ્યન્તે તસ્ય દુર્ગતિ ર્ભવિષ્યતિ|

Ver Capítulo Copiar




लूका 17:1
14 Referencias Cruzadas  

किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।


विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।


तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।


इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।


हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।


यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।


यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।


अतो हेतोः पिशिताशनं यदि मम भ्रातु र्विघ्नस्वरूपं भवेत् तर्ह्यहं यत् स्वभ्रातु र्विघ्नजनको न भवेयं तदर्थं यावज्जीवनं पिशितं न भोक्ष्ये।


पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्


तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।


तथापि तव विरुद्धं मया किञ्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos