Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 16:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যঃ কশ্চিৎ ক্ষুদ্ৰে কাৰ্য্যে ৱিশ্ৱাস্যো ভৱতি স মহতি কাৰ্য্যেপি ৱিশ্ৱাস্যো ভৱতি, কিন্তু যঃ কশ্চিৎ ক্ষুদ্ৰে কাৰ্য্যেঽৱিশ্ৱাস্যো ভৱতি স মহতি কাৰ্য্যেপ্যৱিশ্ৱাস্যো ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যঃ কশ্চিৎ ক্ষুদ্রে কার্য্যে ৱিশ্ৱাস্যো ভৱতি স মহতি কার্য্যেপি ৱিশ্ৱাস্যো ভৱতি, কিন্তু যঃ কশ্চিৎ ক্ষুদ্রে কার্য্যেঽৱিশ্ৱাস্যো ভৱতি স মহতি কার্য্যেপ্যৱিশ্ৱাস্যো ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယး ကၑ္စိတ် က္ၐုဒြေ ကာရျျေ ဝိၑွာသျော ဘဝတိ သ မဟတိ ကာရျျေပိ ဝိၑွာသျော ဘဝတိ, ကိန္တု ယး ကၑ္စိတ် က္ၐုဒြေ ကာရျျေ'ဝိၑွာသျော ဘဝတိ သ မဟတိ ကာရျျေပျဝိၑွာသျော ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yaH kazcit kSudrE kAryyE vizvAsyO bhavati sa mahati kAryyEpi vizvAsyO bhavati, kintu yaH kazcit kSudrE kAryyE'vizvAsyO bhavati sa mahati kAryyEpyavizvAsyO bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યઃ કશ્ચિત્ ક્ષુદ્રે કાર્ય્યે વિશ્વાસ્યો ભવતિ સ મહતિ કાર્ય્યેપિ વિશ્વાસ્યો ભવતિ, કિન્તુ યઃ કશ્ચિત્ ક્ષુદ્રે કાર્ય્યેઽવિશ્વાસ્યો ભવતિ સ મહતિ કાર્ય્યેપ્યવિશ્વાસ્યો ભવતિ|

Ver Capítulo Copiar




लूका 16:10
9 Referencias Cruzadas  

प्रभु र्निजपरिवारान् यथाकालं भोजयितुं यं दासम् अध्यक्षीकृत्य स्थापयति, तादृशो विश्वास्यो धीमान् दासः कः?


तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।


तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव।


ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।


स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।


पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,


तस्मिन् दत्ते सति शैतान् तमाश्रयत्; तदा यीशुस्तम् अवदत् त्वं यत् करिष्यसि तत् क्षिप्रं कुरु।


मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos