Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 15:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদ্ৱদহং যুষ্মান্ ৱদামি, যেষাং মনঃপৰাৱৰ্ত্তনস্য প্ৰযোজনং নাস্তি, তাদৃশৈকোনশতধাৰ্ম্মিককাৰণাদ্ য আনন্দস্তস্মাদ্ একস্য মনঃপৰিৱৰ্ত্তিনঃ পাপিনঃ কাৰণাৎ স্ৱৰ্গে ঽধিকানন্দো জাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদ্ৱদহং যুষ্মান্ ৱদামি, যেষাং মনঃপরাৱর্ত্তনস্য প্রযোজনং নাস্তি, তাদৃশৈকোনশতধার্ম্মিককারণাদ্ য আনন্দস্তস্মাদ্ একস্য মনঃপরিৱর্ত্তিনঃ পাপিনঃ কারণাৎ স্ৱর্গে ঽধিকানন্দো জাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒွဒဟံ ယုၐ္မာန် ဝဒါမိ, ယေၐာံ မနးပရာဝရ္တ္တနသျ ပြယောဇနံ နာသ္တိ, တာဒၖၑဲကောနၑတဓာရ္မ္မိကကာရဏာဒ် ယ အာနန္ဒသ္တသ္မာဒ် ဧကသျ မနးပရိဝရ္တ္တိနး ပါပိနး ကာရဏာတ် သွရ္ဂေ 'ဓိကာနန္ဒော ဇာယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તદ્વદહં યુષ્માન્ વદામિ, યેષાં મનઃપરાવર્ત્તનસ્ય પ્રયોજનં નાસ્તિ, તાદૃશૈકોનશતધાર્મ્મિકકારણાદ્ ય આનન્દસ્તસ્માદ્ એકસ્ય મનઃપરિવર્ત્તિનઃ પાપિનઃ કારણાત્ સ્વર્ગે ઽધિકાનન્દો જાયતે|

Ver Capítulo Copiar




लूका 15:7
13 Referencias Cruzadas  

यदि च कदाचित् तन्मेषोद्देशं लमते, तर्हि युष्मानहं सत्यं कथयामि, सोऽविपथगामिभ्य एकोनशतमेषेभ्योपि तदेकहेतोरधिकम् आह्लादते।


मनःपरावर्त्तनस्य समुचितं फलं फलत।


तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।


ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;


किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।


हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।


अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?


ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।


अहं धार्म्मिकान् आह्वातुं नागतोस्मि किन्तु मनः परावर्त्तयितुं पापिन एव।


अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज्ञायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos