Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 15:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ স পিতৰং প্ৰত্যুৱাচ, পশ্য তৱ কাঞ্চিদপ্যাজ্ঞাং ন ৱিলংঘ্য বহূন্ ৱৎসৰান্ অহং ৎৱাং সেৱে তথাপি মিত্ৰৈঃ সাৰ্দ্ধম্ উৎসৱং কৰ্ত্তুং কদাপি ছাগমেকমপি মহ্যং নাদদাঃ;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ স পিতরং প্রত্যুৱাচ, পশ্য তৱ কাঞ্চিদপ্যাজ্ঞাং ন ৱিলংঘ্য বহূন্ ৱৎসরান্ অহং ৎৱাং সেৱে তথাপি মিত্রৈঃ সার্দ্ধম্ উৎসৱং কর্ত্তুং কদাপি ছাগমেকমপি মহ্যং নাদদাঃ;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး သ ပိတရံ ပြတျုဝါစ, ပၑျ တဝ ကာဉ္စိဒပျာဇ္ဉာံ န ဝိလံဃျ ဗဟူန် ဝတ္သရာန် အဟံ တွာံ သေဝေ တထာပိ မိတြဲး သာရ္ဒ္ဓမ် ဥတ္သဝံ ကရ္တ္တုံ ကဒါပိ ဆာဂမေကမပိ မဟျံ နာဒဒါး;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તતઃ સ પિતરં પ્રત્યુવાચ, પશ્ય તવ કાઞ્ચિદપ્યાજ્ઞાં ન વિલંઘ્ય બહૂન્ વત્સરાન્ અહં ત્વાં સેવે તથાપિ મિત્રૈઃ સાર્દ્ધમ્ ઉત્સવં કર્ત્તું કદાપિ છાગમેકમપિ મહ્યં નાદદાઃ;

Ver Capítulo Copiar




लूका 15:29
23 Referencias Cruzadas  

वयं कृत्स्नं दिनं तापक्लेशौ सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः।


ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।


किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।


तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।


इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।


ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।


त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।


यतस्त ईश्वरदत्तं पुण्यम् अविज्ञाय स्वकृतपुण्यं स्थापयितुम् चेष्टमाना ईश्वरदत्तस्य पुण्यस्य निघ्नत्वं न स्वीकुर्व्वन्ति।


अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।


तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।


अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज्ञायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।


अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos