Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 14:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 ततस्ते कथाया एतस्याः किमपि प्रतिवक्तुं न शेकुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততস্তে কথাযা এতস্যাঃ কিমপি প্ৰতিৱক্তুং ন শেকুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততস্তে কথাযা এতস্যাঃ কিমপি প্রতিৱক্তুং ন শেকুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတသ္တေ ကထာယာ ဧတသျား ကိမပိ ပြတိဝက္တုံ န ၑေကုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tatastE kathAyA EtasyAH kimapi prativaktuM na zEkuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તતસ્તે કથાયા એતસ્યાઃ કિમપિ પ્રતિવક્તું ન શેકુઃ|

Ver Capítulo Copiar




लूका 14:6
6 Referencias Cruzadas  

तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।


एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।


तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।


इतः परं तं किमपि प्रष्टं तेषां प्रगल्भता नाभूत्।


विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।


किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos