Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 13:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰঞ্চ শীলোহনাম্ন উচ্চগৃহস্য পতনাদ্ যেঽষ্টাদশজনা মৃতাস্তে যিৰূশালমি নিৱাসিসৰ্ৱ্ৱলোকেভ্যোঽধিকাপৰাধিনঃ কিং যূযমিত্যং বোধধ্ৱে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরঞ্চ শীলোহনাম্ন উচ্চগৃহস্য পতনাদ্ যেঽষ্টাদশজনা মৃতাস্তে যিরূশালমি নিৱাসিসর্ৱ্ৱলোকেভ্যোঽধিকাপরাধিনঃ কিং যূযমিত্যং বোধধ্ৱে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရဉ္စ ၑီလောဟနာမ္န ဥစ္စဂၖဟသျ ပတနာဒ် ယေ'ၐ္ဋာဒၑဇနာ မၖတာသ္တေ ယိရူၑာလမိ နိဝါသိသရွွလောကေဘျော'ဓိကာပရာဓိနး ကိံ ယူယမိတျံ ဗောဓဓွေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparanjca zIlOhanAmna uccagRhasya patanAd yE'STAdazajanA mRtAstE yirUzAlami nivAsisarvvalOkEbhyO'dhikAparAdhinaH kiM yUyamityaM bOdhadhvE?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અપરઞ્ચ શીલોહનામ્ન ઉચ્ચગૃહસ્ય પતનાદ્ યેઽષ્ટાદશજના મૃતાસ્તે યિરૂશાલમિ નિવાસિસર્વ્વલોકેભ્યોઽધિકાપરાધિનઃ કિં યૂયમિત્યં બોધધ્વે?

Ver Capítulo Copiar




लूका 13:4
13 Referencias Cruzadas  

आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।


वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।


यथा वयं सर्व्वान् अपराधिनः क्षमामहे तथा त्वमपि पापान्यस्माकं क्षमस्व। अस्मान् परीक्षां मानय किन्तु पापात्मनो रक्ष।


युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।


युष्मानहं वदामि तथा न किन्तु मनःसु न परिवर्त्तितेषु यूयमपि तथा नंक्ष्यथ।


ततः सोवदद् यीशनामक एको जनो मम नयने पङ्केन प्रलिप्य इत्याज्ञापयत् शिलोहकासारं गत्वा तत्र स्नाहि। ततस्तत्र गत्वा मयि स्नाते दृष्टिमहं लब्धवान्।


पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।


तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos