Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 13:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 तदा इब्राहीमं इस्हाकं याकूबञ्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षणञ्च करिष्यथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা ইব্ৰাহীমং ইস্হাকং যাকূবঞ্চ সৰ্ৱ্ৱভৱিষ্যদ্ৱাদিনশ্চ ঈশ্ৱৰস্য ৰাজ্যং প্ৰাপ্তান্ স্ৱাংশ্চ বহিষ্কৃতান্ দৃষ্ট্ৱা যূযং ৰোদনং দন্তৈৰ্দন্তঘৰ্ষণঞ্চ কৰিষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা ইব্রাহীমং ইস্হাকং যাকূবঞ্চ সর্ৱ্ৱভৱিষ্যদ্ৱাদিনশ্চ ঈশ্ৱরস্য রাজ্যং প্রাপ্তান্ স্ৱাংশ্চ বহিষ্কৃতান্ দৃষ্ট্ৱা যূযং রোদনং দন্তৈর্দন্তঘর্ষণঞ্চ করিষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ ဣဗြာဟီမံ ဣသှာကံ ယာကူဗဉ္စ သရွွဘဝိၐျဒွါဒိနၑ္စ ဤၑွရသျ ရာဇျံ ပြာပ္တာန် သွာံၑ္စ ဗဟိၐ္ကၖတာန် ဒၖၐ္ဋွာ ယူယံ ရောဒနံ ဒန္တဲရ္ဒန္တဃရ္ၐဏဉ္စ ကရိၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA ibrAhImaM ishAkaM yAkUbanjca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjca kariSyatha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તદા ઇબ્રાહીમં ઇસ્હાકં યાકૂબઞ્ચ સર્વ્વભવિષ્યદ્વાદિનશ્ચ ઈશ્વરસ્ય રાજ્યં પ્રાપ્તાન્ સ્વાંશ્ચ બહિષ્કૃતાન્ દૃષ્ટ્વા યૂયં રોદનં દન્તૈર્દન્તઘર્ષણઞ્ચ કરિષ્યથ|

Ver Capítulo Copiar




लूका 13:28
15 Referencias Cruzadas  

यत्र रोदनं दन्तघर्षणञ्च भवति, तत्राग्निकुण्डे निक्षेप्स्यन्ति।


तत्र रोदनं दन्तै र्दन्तघर्षणञ्च भविष्यतः।


तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।


तदा तं दण्डयित्वा यत्र स्थाने रोदनं दन्तघर्षणञ्चासाते, तत्र कपटिभिः साकं तद्दशां निरूपयिष्यति।


अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।


हे कफर्नाहूम्, त्वं स्वर्गं यावद् उन्नता किन्तु नरकं यावत् न्यग्भविष्यसि।


अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।


पश्चात् स धनवानपि ममार, तं श्मशाने स्थापयामासुश्च; किन्तु परलोके स वेदनाकुलः सन् ऊर्द्ध्वां निरीक्ष्य बहुदूराद् इब्राहीमं तत्क्रोड इलियासरञ्च विलोक्य रुवन्नुवाच;


तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ।


यतो ऽनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे।


किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।


कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos