Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 13:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तां तत्रोपस्थितां विलोक्य यीशुस्तामाहूय कथितवान् हे नारि तव दौर्ब्बल्यात् त्वं मुक्ता भव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তাং তত্ৰোপস্থিতাং ৱিলোক্য যীশুস্তামাহূয কথিতৱান্ হে নাৰি তৱ দৌৰ্ব্বল্যাৎ ৎৱং মুক্তা ভৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তাং তত্রোপস্থিতাং ৱিলোক্য যীশুস্তামাহূয কথিতৱান্ হে নারি তৱ দৌর্ব্বল্যাৎ ৎৱং মুক্তা ভৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တာံ တတြောပသ္ထိတာံ ဝိလောကျ ယီၑုသ္တာမာဟူယ ကထိတဝါန် ဟေ နာရိ တဝ ဒေါ်ရ္ဗ္ဗလျာတ် တွံ မုက္တာ ဘဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tAM tatrOpasthitAM vilOkya yIzustAmAhUya kathitavAn hE nAri tava daurbbalyAt tvaM muktA bhava|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તાં તત્રોપસ્થિતાં વિલોક્ય યીશુસ્તામાહૂય કથિતવાન્ હે નારિ તવ દૌર્બ્બલ્યાત્ ત્વં મુક્તા ભવ|

Ver Capítulo Copiar




लूका 13:12
9 Referencias Cruzadas  

अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;


तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,


ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा ऋजुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।


तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos