Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 13:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মিৎ সমযে ভূতগ্ৰস্তৎৱাৎ কুব্জীভূযাষ্টাদশৱৰ্ষাণি যাৱৎ কেনাপ্যুপাযেন ঋজু ৰ্ভৱিতুং ন শক্নোতি যা দুৰ্ব্বলা স্ত্ৰী,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মিৎ সমযে ভূতগ্রস্তৎৱাৎ কুব্জীভূযাষ্টাদশৱর্ষাণি যাৱৎ কেনাপ্যুপাযেন ঋজু র্ভৱিতুং ন শক্নোতি যা দুর্ব্বলা স্ত্রী,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မိတ် သမယေ ဘူတဂြသ္တတွာတ် ကုဗ္ဇီဘူယာၐ္ဋာဒၑဝရ္ၐာဏိ ယာဝတ် ကေနာပျုပါယေန ၒဇု ရ္ဘဝိတုံ န ၑက္နောတိ ယာ ဒုရ္ဗ္ဗလာ သ္တြီ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmit samayE bhUtagrastatvAt kubjIbhUyASTAdazavarSANi yAvat kEnApyupAyEna Rju rbhavituM na zaknOti yA durbbalA strI,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તસ્મિત્ સમયે ભૂતગ્રસ્તત્વાત્ કુબ્જીભૂયાષ્ટાદશવર્ષાણિ યાવત્ કેનાપ્યુપાયેન ઋજુ ર્ભવિતું ન શક્નોતિ યા દુર્બ્બલા સ્ત્રી,

Ver Capítulo Copiar




लूका 13:11
20 Referencias Cruzadas  

अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।


तां तत्रोपस्थितां विलोक्य यीशुस्तामाहूय कथितवान् हे नारि तव दौर्ब्बल्यात् त्वं मुक्ता भव।


तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?


किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।


तदा यस्याः सप्त भूता निरगच्छन् सा मग्दलीनीति विख्याता मरियम् हेरोद्राजस्य गृहाधिपतेः होषे र्भार्य्या योहना शूशाना


बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।


द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।


तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।


यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos