Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 तर्हि कस्माद् भेतव्यम् इत्यहं वदामि, यः शरीरं नाशयित्वा नरकं निक्षेप्तुं शक्नोति तस्मादेव भयं कुरुत, पुनरपि वदामि तस्मादेव भयं कुरुत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তৰ্হি কস্মাদ্ ভেতৱ্যম্ ইত্যহং ৱদামি, যঃ শৰীৰং নাশযিৎৱা নৰকং নিক্ষেপ্তুং শক্নোতি তস্মাদেৱ ভযং কুৰুত, পুনৰপি ৱদামি তস্মাদেৱ ভযং কুৰুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তর্হি কস্মাদ্ ভেতৱ্যম্ ইত্যহং ৱদামি, যঃ শরীরং নাশযিৎৱা নরকং নিক্ষেপ্তুং শক্নোতি তস্মাদেৱ ভযং কুরুত, পুনরপি ৱদামি তস্মাদেৱ ভযং কুরুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တရှိ ကသ္မာဒ် ဘေတဝျမ် ဣတျဟံ ဝဒါမိ, ယး ၑရီရံ နာၑယိတွာ နရကံ နိက္ၐေပ္တုံ ၑက္နောတိ တသ္မာဒေဝ ဘယံ ကုရုတ, ပုနရပိ ဝဒါမိ တသ္မာဒေဝ ဘယံ ကုရုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tarhi kasmAd bhEtavyam ityahaM vadAmi, yaH zarIraM nAzayitvA narakaM nikSEptuM zaknOti tasmAdEva bhayaM kuruta, punarapi vadAmi tasmAdEva bhayaM kuruta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તર્હિ કસ્માદ્ ભેતવ્યમ્ ઇત્યહં વદામિ, યઃ શરીરં નાશયિત્વા નરકં નિક્ષેપ્તું શક્નોતિ તસ્માદેવ ભયં કુરુત, પુનરપિ વદામિ તસ્માદેવ ભયં કુરુત|

Ver Capítulo Copiar




लूका 12:5
16 Referencias Cruzadas  

ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।


पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।


पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।


किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।


पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।


एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।


अमरेश्वरस्य करयोः पतनं महाभयानकं।


ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृङ्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्।


स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणानाञ्च स्रष्टा युष्माभिः प्रणम्यतां।


हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥


अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos