Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:48 - सत्यवेदः। Sanskrit NT in Devanagari

48 किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 কিন্তু যো জনোঽজ্ঞাৎৱা প্ৰহাৰাৰ্হং কৰ্ম্ম কৰোতি সোল্পপ্ৰহাৰান্ প্ৰাপ্স্যতি| যতো যস্মৈ বাহুল্যেন দত্তং তস্মাদেৱ বাহুল্যেন গ্ৰহীষ্যতে, মানুষা যস্য নিকটে বহু সমৰ্পযন্তি তস্মাদ্ বহু যাচন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 কিন্তু যো জনোঽজ্ঞাৎৱা প্রহারার্হং কর্ম্ম করোতি সোল্পপ্রহারান্ প্রাপ্স্যতি| যতো যস্মৈ বাহুল্যেন দত্তং তস্মাদেৱ বাহুল্যেন গ্রহীষ্যতে, মানুষা যস্য নিকটে বহু সমর্পযন্তি তস্মাদ্ বহু যাচন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ကိန္တု ယော ဇနော'ဇ္ဉာတွာ ပြဟာရာရှံ ကရ္မ္မ ကရောတိ သောလ္ပပြဟာရာန် ပြာပ္သျတိ၊ ယတော ယသ္မဲ ဗာဟုလျေန ဒတ္တံ တသ္မာဒေဝ ဗာဟုလျေန ဂြဟီၐျတေ, မာနုၐာ ယသျ နိကဋေ ဗဟု သမရ္ပယန္တိ တသ္မာဒ် ဗဟု ယာစန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 kintu yO janO'jnjAtvA prahArArhaM karmma karOti sOlpaprahArAn prApsyati| yatO yasmai bAhulyEna dattaM tasmAdEva bAhulyEna grahISyatE, mAnuSA yasya nikaTE bahu samarpayanti tasmAd bahu yAcantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

48 કિન્તુ યો જનોઽજ્ઞાત્વા પ્રહારાર્હં કર્મ્મ કરોતિ સોલ્પપ્રહારાન્ પ્રાપ્સ્યતિ| યતો યસ્મૈ બાહુલ્યેન દત્તં તસ્માદેવ બાહુલ્યેન ગ્રહીષ્યતે, માનુષા યસ્ય નિકટે બહુ સમર્પયન્તિ તસ્માદ્ બહુ યાચન્તે|

Ver Capítulo Copiar




लूका 12:48
21 Referencias Cruzadas  

यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।


हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयमेकं स्वधर्म्मावलम्बिनं कर्त्तुं सागरं भूमण्डलञ्च प्रदक्षिणीकुरुथ,


तदा पितरः पप्रच्छ, हे प्रभो भवान् किमस्मान् उद्दिश्य किं सर्व्वान् उद्दिश्य दृष्टान्तकथामिमां वदति?


अहं पृथिव्याम् अनैक्यरूपं वह्नि निक्षेप्तुम् आगतोस्मि, स चेद् इदानीमेव प्रज्वलति तत्र मम का चिन्ता?


तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।


तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।


तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,


तथा सच्चिदानन्देश्वरस्य यो विभवयुक्तः सुसंवादो मयि समर्पितस्तदनुयायिहितोपदेशस्य विपरीतं यत् किञ्चिद् भवति तद्विरुद्धा सा व्यवस्थेति तद्ग्राहिणा ज्ञातव्यं।


यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।


हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च,


निष्कपट ईश्वर आदिकालात् पूर्व्वं तत् जीवनं प्रतिज्ञातवान् स्वनिरूपितसमये च घोषणया तत् प्रकाशितवान्।


हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos