Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:47 - सत्यवेदः। Sanskrit NT in Devanagari

47 यो दासः प्रभेाराज्ञां ज्ञात्वापि सज्जितो न तिष्ठति तदाज्ञानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 যো দাসঃ প্ৰভেाৰাজ্ঞাং জ্ঞাৎৱাপি সজ্জিতো ন তিষ্ঠতি তদাজ্ঞানুসাৰেণ চ কাৰ্য্যং ন কৰোতি সোনেকান্ প্ৰহাৰান্ প্ৰাপ্স্যতি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 যো দাসঃ প্রভেाরাজ্ঞাং জ্ঞাৎৱাপি সজ্জিতো ন তিষ্ঠতি তদাজ্ঞানুসারেণ চ কার্য্যং ন করোতি সোনেকান্ প্রহারান্ প্রাপ্স্যতি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ယော ဒါသး ပြဘေाရာဇ္ဉာံ ဇ္ဉာတွာပိ သဇ္ဇိတော န တိၐ္ဌတိ တဒါဇ္ဉာနုသာရေဏ စ ကာရျျံ န ကရောတိ သောနေကာန် ပြဟာရာန် ပြာပ္သျတိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 yO dAsaH prabhEाrAjnjAM jnjAtvApi sajjitO na tiSThati tadAjnjAnusArENa ca kAryyaM na karOti sOnEkAn prahArAn prApsyati;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

47 યો દાસઃ પ્રભેाરાજ્ઞાં જ્ઞાત્વાપિ સજ્જિતો ન તિષ્ઠતિ તદાજ્ઞાનુસારેણ ચ કાર્ય્યં ન કરોતિ સોનેકાન્ પ્રહારાન્ પ્રાપ્સ્યતિ;

Ver Capítulo Copiar




लूका 12:47
14 Referencias Cruzadas  

तदा पितरः पप्रच्छ, हे प्रभो भवान् किमस्मान् उद्दिश्य किं सर्व्वान् उद्दिश्य दृष्टान्तकथामिमां वदति?


तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।


यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।


तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।


तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।


तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,


अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos