Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 अतएवेश्वरस्य राज्यार्थं सचेष्टा भवत तथा कृते सर्व्वाण्येतानि द्रव्याणि युष्मभ्यं प्रदायिष्यन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অতএৱেশ্ৱৰস্য ৰাজ্যাৰ্থং সচেষ্টা ভৱত তথা কৃতে সৰ্ৱ্ৱাণ্যেতানি দ্ৰৱ্যাণি যুষ্মভ্যং প্ৰদাযিষ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অতএৱেশ্ৱরস্য রাজ্যার্থং সচেষ্টা ভৱত তথা কৃতে সর্ৱ্ৱাণ্যেতানি দ্রৱ্যাণি যুষ্মভ্যং প্রদাযিষ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အတဧဝေၑွရသျ ရာဇျာရ္ထံ သစေၐ္ဋာ ဘဝတ တထာ ကၖတေ သရွွာဏျေတာနိ ဒြဝျာဏိ ယုၐ္မဘျံ ပြဒါယိၐျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 ataEvEzvarasya rAjyArthaM sacESTA bhavata tathA kRtE sarvvANyEtAni dravyANi yuSmabhyaM pradAyiSyantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 અતએવેશ્વરસ્ય રાજ્યાર્થં સચેષ્ટા ભવત તથા કૃતે સર્વ્વાણ્યેતાનિ દ્રવ્યાણિ યુષ્મભ્યં પ્રદાયિષ્યન્તે|

Ver Capítulo Copiar




लूका 12:31
14 Referencias Cruzadas  

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।


किन्तु प्रयोजनीयम् एकमात्रम् आस्ते। अपरञ्च यमुत्तमं भागं कोपि हर्त्तुं न शक्नोति सएव मरियमा वृतः।


जगतो देवार्च्चका एतानि सर्व्वाणि चेष्टनते; एषु वस्तुषु युष्माकं प्रयोजनमास्ते इति युष्माकं पिता जानाति।


क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।


इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?


यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।


यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos