Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु स तमवदत् हे मनुष्य युवयो र्विचारं विभागञ्च कर्त्तुं मां को नियुक्तवान्?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু স তমৱদৎ হে মনুষ্য যুৱযো ৰ্ৱিচাৰং ৱিভাগঞ্চ কৰ্ত্তুং মাং কো নিযুক্তৱান্?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু স তমৱদৎ হে মনুষ্য যুৱযো র্ৱিচারং ৱিভাগঞ্চ কর্ত্তুং মাং কো নিযুক্তৱান্?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု သ တမဝဒတ် ဟေ မနုၐျ ယုဝယော ရွိစာရံ ဝိဘာဂဉ္စ ကရ္တ္တုံ မာံ ကော နိယုက္တဝါန်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 કિન્તુ સ તમવદત્ હે મનુષ્ય યુવયો ર્વિચારં વિભાગઞ્ચ કર્ત્તું માં કો નિયુક્તવાન્?

Ver Capítulo Copiar




लूका 12:14
11 Referencias Cruzadas  

ततः परं जनतामध्यस्थः कश्चिज्जनस्तं जगाद हे गुरो मया सह पैतृकं धनं विभक्तुं मम भ्रातरमाज्ञापयतु भवान्।


क्षणान्तरेऽन्यजनस्तं दृष्ट्वाब्रवीत् त्वमपि तेषां निकरस्यैकजनोसि। पितरः प्रत्युवाच हे नर नाहमस्मि।


तदा यीशुस्तेषाम् ईदृशं विश्वासं विलोक्य तं पक्षाघातिनं व्याजहार, हे मानव तव पापमक्षम्यत।


अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।


सावदत् हे महेच्छ कोपि न तदा यीशुरवोचत् नाहमपि दण्डयामि याहि पुनः पापं माकार्षीः।


हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।


अतएव हे मानुष त्वं यादृगाचारिणो दूषयसि स्वयं यदि तादृगाचरसि तर्हि त्वम् ईश्वरदण्डात् पलायितुं शक्ष्यसीति किं बुध्यसे?


हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos