Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 11:53 - सत्यवेदः। Sanskrit NT in Devanagari

53 इत्थं कथाकथनाद् अध्यापकाः फिरूशिनश्च सतर्काः

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 ইত্থং কথাকথনাদ্ অধ্যাপকাঃ ফিৰূশিনশ্চ সতৰ্কাঃ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 ইত্থং কথাকথনাদ্ অধ্যাপকাঃ ফিরূশিনশ্চ সতর্কাঃ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 ဣတ္ထံ ကထာကထနာဒ် အဓျာပကား ဖိရူၑိနၑ္စ သတရ္ကား

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

53 ઇત્થં કથાકથનાદ્ અધ્યાપકાઃ ફિરૂશિનશ્ચ સતર્કાઃ

Ver Capítulo Copiar




लूका 11:53
11 Referencias Cruzadas  

हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः।


सन्तस्तमपवदितुं तस्य कथाया दोषं धर्त्तमिच्छन्तो नानाख्यानकथनाय तं प्रवर्त्तयितुं कोपयितुञ्च प्रारेभिरे।


अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।


अपरञ्च श्मशानादुत्थानानङ्गीकारिणां सिदूकिनां कियन्तो जना आगत्य तं पप्रच्छुः,


नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय


अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,


अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्येऽपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos