Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 11:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु यद्यहम् ईश्वरस्य पराक्रमेण भूतान् त्याजयामि तर्हि युष्माकं निकटम् ईश्वरस्य राज्यमवश्यम् उपतिष्ठति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু যদ্যহম্ ঈশ্ৱৰস্য পৰাক্ৰমেণ ভূতান্ ত্যাজযামি তৰ্হি যুষ্মাকং নিকটম্ ঈশ্ৱৰস্য ৰাজ্যমৱশ্যম্ উপতিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু যদ্যহম্ ঈশ্ৱরস্য পরাক্রমেণ ভূতান্ ত্যাজযামি তর্হি যুষ্মাকং নিকটম্ ঈশ্ৱরস্য রাজ্যমৱশ্যম্ উপতিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ယဒျဟမ် ဤၑွရသျ ပရာကြမေဏ ဘူတာန် တျာဇယာမိ တရှိ ယုၐ္မာကံ နိကဋမ် ဤၑွရသျ ရာဇျမဝၑျမ် ဥပတိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu yadyaham Izvarasya parAkramENa bhUtAn tyAjayAmi tarhi yuSmAkaM nikaTam Izvarasya rAjyamavazyam upatiSThati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 કિન્તુ યદ્યહમ્ ઈશ્વરસ્ય પરાક્રમેણ ભૂતાન્ ત્યાજયામિ તર્હિ યુષ્માકં નિકટમ્ ઈશ્વરસ્ય રાજ્યમવશ્યમ્ ઉપતિષ્ઠતિ|

Ver Capítulo Copiar




लूका 11:20
11 Referencias Cruzadas  

किन्तवहं यदीश्वरात्मना भूतान् त्याजयामि, तर्हीश्वरस्य राज्यं युष्माकं सन्निधिमागतवत्।


मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।


तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।


तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।


बलवान् पुमान् सुसज्जमानो यतिकालं निजाट्टालिकां रक्षति ततिकालं तस्य द्रव्यं निरुपद्रवं तिष्ठति।


अधुना पश्यत येषां समीपेऽहम् ईश्वरीयराज्यस्य सुसंवादं प्रचार्य्य भ्रमणं कृतवान् एतादृशा यूयं मम वदनं पुन र्द्रष्टुं न प्राप्स्यथ एतदप्यहं जानामि।


तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos