Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 अनन्तरम् एको व्यवस्थापक उत्थाय तं परीक्षितुं पप्रच्छ, हे उपदेशक अनन्तायुषः प्राप्तये मया किं करणीयं?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অনন্তৰম্ একো ৱ্যৱস্থাপক উত্থায তং পৰীক্ষিতুং পপ্ৰচ্ছ, হে উপদেশক অনন্তাযুষঃ প্ৰাপ্তযে মযা কিং কৰণীযং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অনন্তরম্ একো ৱ্যৱস্থাপক উত্থায তং পরীক্ষিতুং পপ্রচ্ছ, হে উপদেশক অনন্তাযুষঃ প্রাপ্তযে মযা কিং করণীযং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အနန္တရမ် ဧကော ဝျဝသ္ထာပက ဥတ္ထာယ တံ ပရီက္ၐိတုံ ပပြစ္ဆ, ဟေ ဥပဒေၑက အနန္တာယုၐး ပြာပ္တယေ မယာ ကိံ ကရဏီယံ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 anantaram EkO vyavasthApaka utthAya taM parIkSituM papraccha, hE upadEzaka anantAyuSaH prAptayE mayA kiM karaNIyaM?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અનન્તરમ્ એકો વ્યવસ્થાપક ઉત્થાય તં પરીક્ષિતું પપ્રચ્છ, હે ઉપદેશક અનન્તાયુષઃ પ્રાપ્તયે મયા કિં કરણીયં?

Ver Capítulo Copiar




लूका 10:25
13 Referencias Cruzadas  

अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं?


ततः स प्रत्यवादीत्, अत्र कार्य्ये मूसा युष्मान् प्रति किमाज्ञापयत्?


एतर्हि एकोध्यापक एत्य तेषामित्थं विचारं शुश्राव; यीशुस्तेषां वाक्यस्य सदुत्तरं दत्तवान् इति बुद्व्वा तं पृष्टवान् सर्व्वासाम् आज्ञानां का श्रेष्ठा? ततो यीशुः प्रत्युवाच,


युष्मानहं वदामि, यूयं यानि सर्व्वाणि पश्यथ तानि बहवो भविष्यद्वादिनो भूपतयश्च द्रष्टुमिच्छन्तोपि द्रष्टुं न प्राप्नुवन्, युष्माभि र्या याः कथाश्च श्रूयन्ते ताः श्रोतुमिच्छन्तोपि श्रोतुं नालभन्त।


यीशुः प्रत्युवाच, अत्रार्थे व्यवस्थायां किं लिखितमस्ति? त्वं कीदृक् पठसि?


अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं?


किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।


ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।


यस्मात् सम्पदधिकारो यदि व्यवस्थया भवति तर्हि प्रतिज्ञया न भवति किन्त्वीश्वरः प्रतिज्ञया तदधिकारित्वम् इब्राहीमे ऽददात्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos