Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 1:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 ततो दूतोऽकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততো দূতোঽকথযৎ পৱিত্ৰ আত্মা ৎৱামাশ্ৰাযিষ্যতি তথা সৰ্ৱ্ৱশ্ৰেষ্ঠস্য শক্তিস্তৱোপৰি ছাযাং কৰিষ্যতি ততো হেতোস্তৱ গৰ্ব্ভাদ্ যঃ পৱিত্ৰবালকো জনিষ্যতে স ঈশ্ৱৰপুত্ৰ ইতি খ্যাতিং প্ৰাপ্স্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততো দূতোঽকথযৎ পৱিত্র আত্মা ৎৱামাশ্রাযিষ্যতি তথা সর্ৱ্ৱশ্রেষ্ঠস্য শক্তিস্তৱোপরি ছাযাং করিষ্যতি ততো হেতোস্তৱ গর্ব্ভাদ্ যঃ পৱিত্রবালকো জনিষ্যতে স ঈশ্ৱরপুত্র ইতি খ্যাতিং প্রাপ্স্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတော ဒူတော'ကထယတ် ပဝိတြ အာတ္မာ တွာမာၑြာယိၐျတိ တထာ သရွွၑြေၐ္ဌသျ ၑက္တိသ္တဝေါပရိ ဆာယာံ ကရိၐျတိ တတော ဟေတောသ္တဝ ဂရ္ဗ္ဘာဒ် ယး ပဝိတြဗာလကော ဇနိၐျတေ သ ဤၑွရပုတြ ဣတိ ချာတိံ ပြာပ္သျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તતો દૂતોઽકથયત્ પવિત્ર આત્મા ત્વામાશ્રાયિષ્યતિ તથા સર્વ્વશ્રેષ્ઠસ્ય શક્તિસ્તવોપરિ છાયાં કરિષ્યતિ તતો હેતોસ્તવ ગર્બ્ભાદ્ યઃ પવિત્રબાલકો જનિષ્યતે સ ઈશ્વરપુત્ર ઇતિ ખ્યાતિં પ્રાપ્સ્યતિ|

Ver Capítulo Copiar




लूका 1:35
26 Referencias Cruzadas  

यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या  पवित्रेणात्मना गर्भवती बभूव।


स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।


तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।


यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।


तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।


ईश्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः।


भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।


दायूदो वंशीयाय यूषफ्नाम्ने पुरुषाय या मरियम्नामकुमारी वाग्दत्तासीत् तस्याः समीपं जिब्रायेल् दूत ईश्वरेण प्रहितः।


तदा मरियम् तं दूतं बभाषे नाहं पुरुषसङ्गं करोमि तर्हि कथमेतत् सम्भविष्यति?


अपरञ्च पश्य तव ज्ञातिरिलीशेवा यां सर्व्वे बन्ध्यामवदन् इदानीं सा वार्द्धक्ये सन्तानमेकं गर्ब्भेऽधारयत् तस्य षष्ठमासोभूत्।


अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।


निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।


किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।


इत्थं मार्गेण गच्छन्तौ जलाशयस्य समीप उपस्थितौ; तदा क्लीबोऽवादीत् पश्यात्र स्थाने जलमास्ते मम मज्जने का बाधा?


पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।


ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।


तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।


अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos