Biblia Todo Logo
La Biblia Online

- Anuncios -




यहूदा 1:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 सर्व्वान् प्रति विचाराज्ञासाधनायागमिष्यति। तदा चाधार्म्मिकाः सर्व्वे जाता यैरपराधिनः। विधर्म्मकर्म्मणां तेषां सर्व्वेषामेव कारणात्। तथा तद्वैपरीत्येनाप्यधर्म्माचारिपापिनां। उक्तकठोरवाक्यानां सर्व्वेषामपि कारणात्। परमेशेन दोषित्वं तेषां प्रकाशयिष्यते॥

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 সৰ্ৱ্ৱান্ প্ৰতি ৱিচাৰাজ্ঞাসাধনাযাগমিষ্যতি| তদা চাধাৰ্ম্মিকাঃ সৰ্ৱ্ৱে জাতা যৈৰপৰাধিনঃ| ৱিধৰ্ম্মকৰ্ম্মণাং তেষাং সৰ্ৱ্ৱেষামেৱ কাৰণাৎ| তথা তদ্ৱৈপৰীত্যেনাপ্যধৰ্ম্মাচাৰিপাপিনাং| উক্তকঠোৰৱাক্যানাং সৰ্ৱ্ৱেষামপি কাৰণাৎ| পৰমেশেন দোষিৎৱং তেষাং প্ৰকাশযিষ্যতে||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 সর্ৱ্ৱান্ প্রতি ৱিচারাজ্ঞাসাধনাযাগমিষ্যতি| তদা চাধার্ম্মিকাঃ সর্ৱ্ৱে জাতা যৈরপরাধিনঃ| ৱিধর্ম্মকর্ম্মণাং তেষাং সর্ৱ্ৱেষামেৱ কারণাৎ| তথা তদ্ৱৈপরীত্যেনাপ্যধর্ম্মাচারিপাপিনাং| উক্তকঠোরৱাক্যানাং সর্ৱ্ৱেষামপি কারণাৎ| পরমেশেন দোষিৎৱং তেষাং প্রকাশযিষ্যতে||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 သရွွာန် ပြတိ ဝိစာရာဇ္ဉာသာဓနာယာဂမိၐျတိ၊ တဒါ စာဓာရ္မ္မိကား သရွွေ ဇာတာ ယဲရပရာဓိနး၊ ဝိဓရ္မ္မကရ္မ္မဏာံ တေၐာံ သရွွေၐာမေဝ ကာရဏာတ်၊ တထာ တဒွဲပရီတျေနာပျဓရ္မ္မာစာရိပါပိနာံ၊ ဥက္တကဌောရဝါကျာနာံ သရွွေၐာမပိ ကာရဏာတ်၊ ပရမေၑေန ဒေါၐိတွံ တေၐာံ ပြကာၑယိၐျတေ။

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 sarvvAn prati vicArAjnjAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvvE jAtA yairaparAdhinaH| vidharmmakarmmaNAM tESAM sarvvESAmEva kAraNAt| tathA tadvaiparItyEnApyadharmmAcAripApinAM| uktakaThOravAkyAnAM sarvvESAmapi kAraNAt| paramEzEna dOSitvaM tESAM prakAzayiSyatE||

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 સર્વ્વાન્ પ્રતિ વિચારાજ્ઞાસાધનાયાગમિષ્યતિ| તદા ચાધાર્મ્મિકાઃ સર્વ્વે જાતા યૈરપરાધિનઃ| વિધર્મ્મકર્મ્મણાં તેષાં સર્વ્વેષામેવ કારણાત્| તથા તદ્વૈપરીત્યેનાપ્યધર્મ્માચારિપાપિનાં| ઉક્તકઠોરવાક્યાનાં સર્વ્વેષામપિ કારણાત્| પરમેશેન દોષિત્વં તેષાં પ્રકાશયિષ્યતે||

Ver Capítulo Copiar




यहूदा 1:15
35 Referencias Cruzadas  

स मनुष्यपुत्रः एतस्मात् कारणात् पिता दण्डकरणाधिकारमपि तस्मिन् समर्पितवान्।


यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।


किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;


यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?


अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।


बहिःस्थानां तु विचार ईश्वरेण कारिष्यते। अतो युष्माभिः स पातकी स्वमध्याद् बहिष्क्रियतां।


अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता


ते वाक्कलहकारिणः स्वभाग्यनिन्दकाः स्वेच्छाचारिणो दर्पवादिमुखविशिष्टा लाभार्थं मनुष्यस्तावकाश्च सन्ति।


अनन्तरं पृथिवीत उद्गच्छन् अपर एकः पशु र्मया दृष्टः स मेषशावकवत् शृङ्गद्वयविशिष्ट आसीत् नागवच्चाभाषत।


एतत् साक्ष्यं यो ददाति स एव वक्ति सत्यम् अहं तूर्णम् आगच्छामि। तथास्तु। प्रभो यीशोे, आगम्यतां भवता।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos