Biblia Todo Logo
La Biblia Online

- Anuncios -




यहूदा 1:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तान् धिक्, ते काबिलो मार्गे चरन्ति पारितोषिकस्याशातो बिलियमो भ्रान्तिमनुधावन्ति कोरहस्य दुर्म्मुखत्वेन विनश्यन्ति च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তান্ ধিক্, তে কাবিলো মাৰ্গে চৰন্তি পাৰিতোষিকস্যাশাতো বিলিযমো ভ্ৰান্তিমনুধাৱন্তি কোৰহস্য দুৰ্ম্মুখৎৱেন ৱিনশ্যন্তি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তান্ ধিক্, তে কাবিলো মার্গে চরন্তি পারিতোষিকস্যাশাতো বিলিযমো ভ্রান্তিমনুধাৱন্তি কোরহস্য দুর্ম্মুখৎৱেন ৱিনশ্যন্তি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တာန် ဓိက်, တေ ကာဗိလော မာရ္ဂေ စရန္တိ ပါရိတောၐိကသျာၑာတော ဗိလိယမော ဘြာန္တိမနုဓာဝန္တိ ကောရဟသျ ဒုရ္မ္မုခတွေန ဝိနၑျန္တိ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તાન્ ધિક્, તે કાબિલો માર્ગે ચરન્તિ પારિતોષિકસ્યાશાતો બિલિયમો ભ્રાન્તિમનુધાવન્તિ કોરહસ્ય દુર્મ્મુખત્વેન વિનશ્યન્તિ ચ|

Ver Capítulo Copiar




यहूदा 1:11
21 Referencias Cruzadas  

हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।


विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।


ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,


पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।


तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos