Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পশ্চাৎ তৎপঙ্কেন তস্যান্ধস্য নেত্ৰে প্ৰলিপ্য তমিত্যাদিশৎ গৎৱা শিলোহে ঽৰ্থাৎ প্ৰেৰিতনাম্নি সৰসি স্নাহি| ততোন্ধো গৎৱা তত্ৰাস্নাৎ ততঃ প্ৰন্নচক্ষু ৰ্ভূৎৱা ৱ্যাঘুট্যাগাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পশ্চাৎ তৎপঙ্কেন তস্যান্ধস্য নেত্রে প্রলিপ্য তমিত্যাদিশৎ গৎৱা শিলোহে ঽর্থাৎ প্রেরিতনাম্নি সরসি স্নাহি| ততোন্ধো গৎৱা তত্রাস্নাৎ ততঃ প্রন্নচক্ষু র্ভূৎৱা ৱ্যাঘুট্যাগাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပၑ္စာတ် တတ္ပင်္ကေန တသျာန္ဓသျ နေတြေ ပြလိပျ တမိတျာဒိၑတ် ဂတွာ ၑိလောဟေ 'ရ္ထာတ် ပြေရိတနာမ္နိ သရသိ သ္နာဟိ၊ တတောန္ဓော ဂတွာ တတြာသ္နာတ် တတး ပြန္နစက္ၐု ရ္ဘူတွာ ဝျာဃုဋျာဂါတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 pazcAt tatpagkEna tasyAndhasya nEtrE pralipya tamityAdizat gatvA zilOhE 'rthAt prEritanAmni sarasi snAhi| tatOndhO gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 પશ્ચાત્ તત્પઙ્કેન તસ્યાન્ધસ્ય નેત્રે પ્રલિપ્ય તમિત્યાદિશત્ ગત્વા શિલોહે ઽર્થાત્ પ્રેરિતનામ્નિ સરસિ સ્નાહિ| તતોન્ધો ગત્વા તત્રાસ્નાત્ તતઃ પ્રન્નચક્ષુ ર્ભૂત્વા વ્યાઘુટ્યાગાત્|

Ver Capítulo Copiar




योहन 9:7
21 Referencias Cruzadas  

एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।


अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?


यं त्रायकं जनानान्तु सम्मुखे त्वमजीजनः। सएव विद्यतेऽस्माकं ध्रवं नयननगोचरे॥


तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय?


तेषां केचिद् अवदन् योन्धाय चक्षुषी दत्तवान् स किम् अस्य मृत्युं निवारयितुं नाशक्नोत्?


ततः सोवदद् यीशनामक एको जनो मम नयने पङ्केन प्रलिप्य इत्याज्ञापयत् शिलोहकासारं गत्वा तत्र स्नाहि। ततस्तत्र गत्वा मयि स्नाते दृष्टिमहं लब्धवान्।


पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।


यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां ज्ञानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि।


यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्।


अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम्


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos