Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 सोवदद् एष मम लोचने प्रसन्ने ऽकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 সোৱদদ্ এষ মম লোচনে প্ৰসন্নে ঽকৰোৎ তথাপি কুত্ৰত্যলোক ইতি যূযং ন জানীথ এতদ্ আশ্চৰ্য্যং ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 সোৱদদ্ এষ মম লোচনে প্রসন্নে ঽকরোৎ তথাপি কুত্রত্যলোক ইতি যূযং ন জানীথ এতদ্ আশ্চর্য্যং ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 သောဝဒဒ် ဧၐ မမ လောစနေ ပြသန္နေ 'ကရောတ် တထာပိ ကုတြတျလောက ဣတိ ယူယံ န ဇာနီထ ဧတဒ် အာၑ္စရျျံ ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 sOvadad ESa mama lOcanE prasannE 'karOt tathApi kutratyalOka iti yUyaM na jAnItha Etad AzcaryyaM bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 સોવદદ્ એષ મમ લોચને પ્રસન્ને ઽકરોત્ તથાપિ કુત્રત્યલોક ઇતિ યૂયં ન જાનીથ એતદ્ આશ્ચર્ય્યં ભવતિ|

Ver Capítulo Copiar




योहन 9:30
13 Referencias Cruzadas  

एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।


तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?


अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान्


युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,


यद्यपि यीशुस्तेषां समक्षम् एतावदाश्चर्य्यकर्म्माणि कृतवान् तथापि ते तस्मिन् न व्यश्वसन्।


यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि?


मूसावक्त्रेणेश्वरो जगाद तज्जानीमः किन्त्वेष कुत्रत्यलोक इति न जानीमः।


ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।


य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos