Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 तदा ते तं तिरस्कृत्य व्याहरन् त्वं तस्य शिष्यो वयं मूसाः शिष्याः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা তে তং তিৰস্কৃত্য ৱ্যাহৰন্ ৎৱং তস্য শিষ্যো ৱযং মূসাঃ শিষ্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা তে তং তিরস্কৃত্য ৱ্যাহরন্ ৎৱং তস্য শিষ্যো ৱযং মূসাঃ শিষ্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ တေ တံ တိရသ္ကၖတျ ဝျာဟရန် တွံ တသျ ၑိၐျော ဝယံ မူသား ၑိၐျား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA tE taM tiraskRtya vyAharan tvaM tasya ziSyO vayaM mUsAH ziSyAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તદા તે તં તિરસ્કૃત્ય વ્યાહરન્ ત્વં તસ્ય શિષ્યો વયં મૂસાઃ શિષ્યાઃ|

Ver Capítulo Copiar




योहन 9:28
12 Referencias Cruzadas  

तदा पान्था निजशिरो लाडयित्वा तं निन्दन्तो जगदुः,


यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।


मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे?


ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्।


पश्य त्वं स्वयं यिहूदीति विख्यातो व्यवस्थोपरि विश्वासं करोषि,


कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।


लोभिनो मद्यपा निन्दका उपद्राविणो वा त ईश्वरस्य राज्यभागिनो न भविष्यन्ति।


निन्दितो ऽपि सन् स प्रतिनिन्दां न कृतवान् दुःखं सहमानो ऽपि न भर्त्सितवान् किन्तु यथार्थविचारयितुः समीपे स्वं समर्पितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos