Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইত্থং তেষাং পৰস্পৰং ভিন্নৱাক্যৎৱম্ অভৱৎ| পশ্চাৎ তে পুনৰপি তং পূৰ্ৱ্ৱান্ধং মানুষম্ অপ্ৰাক্ষুঃ যো জনস্তৱ চক্ষুষী প্ৰসন্নে কৃতৱান্ তস্মিন্ ৎৱং কিং ৱদসি? স উক্ত্তৱান্ স ভৱিশদ্ৱাদী|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইত্থং তেষাং পরস্পরং ভিন্নৱাক্যৎৱম্ অভৱৎ| পশ্চাৎ তে পুনরপি তং পূর্ৱ্ৱান্ধং মানুষম্ অপ্রাক্ষুঃ যো জনস্তৱ চক্ষুষী প্রসন্নে কৃতৱান্ তস্মিন্ ৎৱং কিং ৱদসি? স উক্ত্তৱান্ স ভৱিশদ্ৱাদী|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣတ္ထံ တေၐာံ ပရသ္ပရံ ဘိန္နဝါကျတွမ် အဘဝတ်၊ ပၑ္စာတ် တေ ပုနရပိ တံ ပူရွွာန္ဓံ မာနုၐမ် အပြာက္ၐုး ယော ဇနသ္တဝ စက္ၐုၐီ ပြသန္နေ ကၖတဝါန် တသ္မိန် တွံ ကိံ ဝဒသိ? သ ဥက္တ္တဝါန် သ ဘဝိၑဒွါဒီ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 itthaM tESAM parasparaM bhinnavAkyatvam abhavat| pazcAt tE punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yO janastava cakSuSI prasannE kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 ઇત્થં તેષાં પરસ્પરં ભિન્નવાક્યત્વમ્ અભવત્| પશ્ચાત્ તે પુનરપિ તં પૂર્વ્વાન્ધં માનુષમ્ અપ્રાક્ષુઃ યો જનસ્તવ ચક્ષુષી પ્રસન્ને કૃતવાન્ તસ્મિન્ ત્વં કિં વદસિ? સ ઉક્ત્તવાન્ સ ભવિશદ્વાદી|

Ver Capítulo Copiar




योहन 9:17
9 Referencias Cruzadas  

तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।


स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्


तदा सा महिला गदितवति हे महेच्छ भवान् एको भविष्यद्वादीति बुद्धं मया।


अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता।


किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्नेऽकरोद् इतिकारणात् कतिपयफिरूशिनोऽवदन्


फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;


अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos