Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 8:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তে তমপৱদিতুং পৰীক্ষাভিপ্ৰাযেণ ৱাক্যমিদম্ অপৃচ্ছন্ কিন্তু স প্ৰহ্ৱীভূয ভূমাৱঙ্গল্যা লেখিতুম্ আৰভত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তে তমপৱদিতুং পরীক্ষাভিপ্রাযেণ ৱাক্যমিদম্ অপৃচ্ছন্ কিন্তু স প্রহ্ৱীভূয ভূমাৱঙ্গল্যা লেখিতুম্ আরভত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေ တမပဝဒိတုံ ပရီက္ၐာဘိပြာယေဏ ဝါကျမိဒမ် အပၖစ္ဆန် ကိန္တု သ ပြဟွီဘူယ ဘူမာဝင်္ဂလျာ လေခိတုမ် အာရဘတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તે તમપવદિતું પરીક્ષાભિપ્રાયેણ વાક્યમિદમ્ અપૃચ્છન્ કિન્તુ સ પ્રહ્વીભૂય ભૂમાવઙ્ગલ્યા લેખિતુમ્ આરભત|

Ver Capítulo Copiar




योहन 8:6
27 Referencias Cruzadas  

पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।


किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु।


तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।


तदनन्तरं फिरूशिनस्तत्समीपमागत्य पारीक्षितुं तं पप्रच्छुः, कस्मादपि कारणात् नरेण स्वजाया परित्याज्या न वा?


ततो यीशुस्तेषां खलतां विज्ञाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?


तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ,


किन्तु यीशु र्मौनीभूय तस्यौ। ततो महायाजक उक्तवान्, त्वाम् अमरेश्वरनाम्ना शपयामि, त्वमीश्वरस्य पुत्रोऽभिषिक्तो भवसि नवेति वद।


तदा फिरूशिनस्तत्समीपम् एत्य तं परीक्षितुं पप्रच्छः स्वजाया मनुजानां त्यज्या न वेति?


किन्तु स तेषां कपटं ज्ञात्वा जगाद, कुतो मां परीक्षध्वे? एकं मुद्रापादं समानीय मां दर्शयत।


स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।


ततः परं फिरूशिन आगत्य तेन सह विवदमानास्तस्य परीक्षार्थम् आकाशीयचिह्नं द्रष्टुं याचितवन्तः।


अनन्तरम् एको व्यवस्थापक उत्थाय तं परीक्षितुं पप्रच्छ, हे उपदेशक अनन्तायुषः प्राप्तये मया किं करणीयं?


तं परीक्षितुं केचिद् आकाशीयम् एकं चिह्नं दर्शयितुं तं प्रार्थयाञ्चक्रिरे।


ततः सर्व्वेषु लोकेषु तस्य समीप आगतेषु स उपविश्य तान् उपदेष्टुम् आरभत।


तेषां केचिद् यद्वत् ख्रीष्टं परीक्षितवन्तस्तस्माद् भुजङ्गै र्नष्टाश्च तद्वद् अस्माभिः ख्रीष्टो न परीक्षितव्यः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos