Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 8:59 - सत्यवेदः। Sanskrit NT in Devanagari

59 तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

59 তদা তে পাষাণান্ উত্তোল্য তমাহন্তুম্ উদযচ্ছন্ কিন্তু যীশু ৰ্গুপ্তো মন্তিৰাদ্ বহিৰ্গত্য তেষাং মধ্যেন প্ৰস্থিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

59 তদা তে পাষাণান্ উত্তোল্য তমাহন্তুম্ উদযচ্ছন্ কিন্তু যীশু র্গুপ্তো মন্তিরাদ্ বহির্গত্য তেষাং মধ্যেন প্রস্থিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

59 တဒါ တေ ပါၐာဏာန် ဥတ္တောလျ တမာဟန္တုမ် ဥဒယစ္ဆန် ကိန္တု ယီၑု ရ္ဂုပ္တော မန္တိရာဒ် ဗဟိရ္ဂတျ တေၐာံ မဓျေန ပြသ္ထိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

59 tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

59 તદા તે પાષાણાન્ ઉત્તોલ્ય તમાહન્તુમ્ ઉદયચ્છન્ કિન્તુ યીશુ ર્ગુપ્તો મન્તિરાદ્ બહિર્ગત્ય તેષાં મધ્યેન પ્રસ્થિતવાન્|

Ver Capítulo Copiar




योहन 8:59
18 Referencias Cruzadas  

तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।


तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज्ञतुः किन्तु स तयोः साक्षादन्तर्दधे।


अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।


ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि?


अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।


ततः पीलातोऽवदद् यूयमेनं गृहीत्वा स्वेषां व्यवस्थया विचारयत। तदा यिहूदीयाः प्रत्यवदन् कस्यापि मनुष्यस्य प्राणदण्डं कर्त्तुं नास्माकम् अधिकारोऽस्ति।


किन्तु स क इति स्वस्थीभूतो नाजानाद् यतस्तस्मिन् स्थाने जनतासत्त्वाद् यीशुः स्थानान्तरम् आगमत्।


ततः परं यीशुर्गच्छन् मार्गमध्ये जन्मान्धं नरम् अपश्यत्।


तदा ते प्रोच्चैः शब्दं कृत्वा कर्णेष्वङ्गुली र्निधाय एकचित्तीभूय तम् आक्रमन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos