Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 8:49 - सत्यवेदः। Sanskrit NT in Devanagari

49 ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 ততো যীশুঃ প্ৰত্যৱাদীৎ নাহং ভূতগ্ৰস্তঃ কিন্তু নিজতাতং সম্মন্যে তস্মাদ্ যূযং মাম্ অপমন্যধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 ততো যীশুঃ প্রত্যৱাদীৎ নাহং ভূতগ্রস্তঃ কিন্তু নিজতাতং সম্মন্যে তস্মাদ্ যূযং মাম্ অপমন্যধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 တတော ယီၑုး ပြတျဝါဒီတ် နာဟံ ဘူတဂြသ္တး ကိန္တု နိဇတာတံ သမ္မနျေ တသ္မာဒ် ယူယံ မာမ် အပမနျဓွေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 tatO yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanyE tasmAd yUyaM mAm apamanyadhvE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

49 તતો યીશુઃ પ્રત્યવાદીત્ નાહં ભૂતગ્રસ્તઃ કિન્તુ નિજતાતં સમ્મન્યે તસ્માદ્ યૂયં મામ્ અપમન્યધ્વે|

Ver Capítulo Copiar




योहन 8:49
16 Referencias Cruzadas  

तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।


हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।


यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।


त्वं यस्य कर्म्मणो भारं मह्यं दत्तवान्, तत् सम्पन्नं कृत्वा जगत्यस्मिन् तव महिमानं प्राकाशयं।


तदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते?


मत्प्रेरयिता पिता माम् एकाकिनं न त्यजति स मया सार्द्धं तिष्ठति यतोहं तदभिमतं कर्म्म सदा करोमि।


किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।


पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं


यद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं।


निन्दितो ऽपि सन् स प्रतिनिन्दां न कृतवान् दुःखं सहमानो ऽपि न भर्त्सितवान् किन्तु यथार्थविचारयितुः समीपे स्वं समर्पितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos