Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 8:40 - सत्यवेदः। Sanskrit NT in Devanagari

40 ईश्वरस्य मुखात् सत्यं वाक्यं श्रुत्वा युष्मान् ज्ञापयामि योहं तं मां हन्तुं चेष्टध्वे इब्राहीम् एतादृशं कर्म्म न चकार।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 ঈশ্ৱৰস্য মুখাৎ সত্যং ৱাক্যং শ্ৰুৎৱা যুষ্মান্ জ্ঞাপযামি যোহং তং মাং হন্তুং চেষ্টধ্ৱে ইব্ৰাহীম্ এতাদৃশং কৰ্ম্ম ন চকাৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 ঈশ্ৱরস্য মুখাৎ সত্যং ৱাক্যং শ্রুৎৱা যুষ্মান্ জ্ঞাপযামি যোহং তং মাং হন্তুং চেষ্টধ্ৱে ইব্রাহীম্ এতাদৃশং কর্ম্ম ন চকার|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ဤၑွရသျ မုခါတ် သတျံ ဝါကျံ ၑြုတွာ ယုၐ္မာန် ဇ္ဉာပယာမိ ယောဟံ တံ မာံ ဟန္တုံ စေၐ္ဋဓွေ ဣဗြာဟီမ် ဧတာဒၖၑံ ကရ္မ္မ န စကာရ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jnjApayAmi yOhaM taM mAM hantuM cESTadhvE ibrAhIm EtAdRzaM karmma na cakAra|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 ઈશ્વરસ્ય મુખાત્ સત્યં વાક્યં શ્રુત્વા યુષ્માન્ જ્ઞાપયામિ યોહં તં માં હન્તું ચેષ્ટધ્વે ઇબ્રાહીમ્ એતાદૃશં કર્મ્મ ન ચકાર|

Ver Capítulo Copiar




योहन 8:40
13 Referencias Cruzadas  

ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।


युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।


युष्माकं पूर्व्वपुरुष इब्राहीम् मम समयं द्रष्टुम् अतीवावाञ्छत् तन्निरीक्ष्यानन्दच्च।


ये च लोकाः केवलं छिन्नत्वचो न सन्तो ऽस्मत्पूर्व्वपुरुष इब्राहीम् अछिन्नत्वक् सन् येन विश्वासमार्गेण गतवान् तेनैव तस्य पादचिह्नेन गच्छन्ति तेषां त्वक्छेदिनामप्यादिपुरुषो भवेत् तदर्थम् अत्वक्छेदिनो मानवस्य विश्वासात् पुण्यम् उत्पद्यत इति प्रमाणस्वरूपं त्वक्छेदचिह्नं स प्राप्नोत्।


साम्प्रतमहं सत्यवादित्वात् किं युष्माकं रिपु र्जातोऽस्मि?


किन्तु तदानीं शारीरिकनियमेन जातः पुत्रो यद्वद् आत्मिकनियमेन जातं पुत्रम् उपाद्रवत् तथाधुनापि।


ततो नागो योषिते क्रुद्ध्वा तद्वंशस्यावशिष्टलोकैरर्थतो य ईश्वरस्याज्ञाः पालयन्ति यीशोः साक्ष्यं धारयन्ति च तैः सह योद्धुं निर्गतवान्।


स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos