Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 8:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 तदा यिहूदीयाः प्रावोचन् किमयम् आत्मघातं करिष्यति? यतो यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ इति वाक्यं ब्रवीति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা যিহূদীযাঃ প্ৰাৱোচন্ কিমযম্ আত্মঘাতং কৰিষ্যতি? যতো যৎ স্থানম্ অহং যাস্যামি তৎ স্থানম্ যূযং যাতুং ন শক্ষ্যথ ইতি ৱাক্যং ব্ৰৱীতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা যিহূদীযাঃ প্রাৱোচন্ কিমযম্ আত্মঘাতং করিষ্যতি? যতো যৎ স্থানম্ অহং যাস্যামি তৎ স্থানম্ যূযং যাতুং ন শক্ষ্যথ ইতি ৱাক্যং ব্রৱীতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ယိဟူဒီယား ပြာဝေါစန် ကိမယမ် အာတ္မဃာတံ ကရိၐျတိ? ယတော ယတ် သ္ထာနမ် အဟံ ယာသျာမိ တတ် သ္ထာနမ် ယူယံ ယာတုံ န ၑက္ၐျထ ဣတိ ဝါကျံ ဗြဝီတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA yihUdIyAH prAvOcan kimayam AtmaghAtaM kariSyati? yatO yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha iti vAkyaM bravIti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તદા યિહૂદીયાઃ પ્રાવોચન્ કિમયમ્ આત્મઘાતં કરિષ્યતિ? યતો યત્ સ્થાનમ્ અહં યાસ્યામિ તત્ સ્થાનમ્ યૂયં યાતું ન શક્ષ્યથ ઇતિ વાક્યં બ્રવીતિ|

Ver Capítulo Copiar




योहन 8:22
11 Referencias Cruzadas  

त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,


ततो बहवो व्याहरन् एष भूतग्रस्त उन्मत्तश्च, कुत एतस्य कथां शृणुथ?


तदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते?


तदा यिहूदीयाः परस्परं वक्त्तुमारेभिरे अस्योद्देशं न प्राप्स्याम एतादृशं किं स्थानं यास्यति? भिन्नदेशे विकीर्णानां यिहूदीयानां सन्निधिम् एष गत्वा तान् उपदेक्ष्यति किं?


तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म?


यिहूदीयास्तमवदन् त्वं भूतग्रस्त इतीदानीम् अवैष्म। इब्राहीम् भविष्यद्वादिनञ्च सर्व्वे मृताः किन्तु त्वं भाषसे यो नरो मम भारतीं गृह्लाति स जातु निधानास्वादं न लप्स्यते।


यः पापिभिः स्वविरुद्धम् एतादृशं वैपरीत्यं सोढवान् तम् आलोचयत तेन यूयं स्वमनःसु श्रान्ताः क्लान्ताश्च न भविष्यथ।


अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos