Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 8:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততঃ পৰং যীশুঃ পুনৰুদিতৱান্ অধুনাহং গচ্ছামি যূযং মাং গৱেষযিষ্যথ কিন্তু নিজৈঃ পাপৈ ৰ্মৰিষ্যথ যৎ স্থানম্ অহং যাস্যামি তৎ স্থানম্ যূযং যাতুং ন শক্ষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততঃ পরং যীশুঃ পুনরুদিতৱান্ অধুনাহং গচ্ছামি যূযং মাং গৱেষযিষ্যথ কিন্তু নিজৈঃ পাপৈ র্মরিষ্যথ যৎ স্থানম্ অহং যাস্যামি তৎ স্থানম্ যূযং যাতুং ন শক্ষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတး ပရံ ယီၑုး ပုနရုဒိတဝါန် အဓုနာဟံ ဂစ္ဆာမိ ယူယံ မာံ ဂဝေၐယိၐျထ ကိန္တု နိဇဲး ပါပဲ ရ္မရိၐျထ ယတ် သ္ထာနမ် အဟံ ယာသျာမိ တတ် သ္ထာနမ် ယူယံ ယာတုံ န ၑက္ၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તતઃ પરં યીશુઃ પુનરુદિતવાન્ અધુનાહં ગચ્છામિ યૂયં માં ગવેષયિષ્યથ કિન્તુ નિજૈઃ પાપૈ ર્મરિષ્યથ યત્ સ્થાનમ્ અહં યાસ્યામિ તત્ સ્થાનમ્ યૂયં યાતું ન શક્ષ્યથ|

Ver Capítulo Copiar




योहन 8:21
21 Referencias Cruzadas  

अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्छति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।


पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।


पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।


कथं तस्य मृति र्भविष्यति, एतद् बोधयितुं स इमां कथाम् अकथयत्।


तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।


हे वत्सा अहं युष्माभिः सार्द्धं किञ्चित्कालमात्रम् आसे, ततः परं मां मृगयिष्यध्वे किन्त्वहं यत्स्थानं यामि तत्स्थानं यूयं गन्तुं न शक्ष्यथ, यामिमां कथां यिहूदीयेभ्यः कथितवान् तथाधुना युष्मभ्यमपि कथयामि।


मां मृगयिष्यध्वे किन्तूद्देशं न लप्स्यध्वे रत्र स्थास्यामि तत्र यूयं गन्तुं न शक्ष्यथ।


नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति?


तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।


पुरा यूयम् अपराधैः पापैश्च मृताः सन्तस्तान्याचरन्त इहलोकस्य संसारानुसारेणाकाशराज्यस्याधिपतिम्


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos