Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 7:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 সপক্ষপাতং ৱিচাৰমকৃৎৱা ন্যায্যং ৱিচাৰং কুৰুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 সপক্ষপাতং ৱিচারমকৃৎৱা ন্যায্যং ৱিচারং কুরুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 သပက္ၐပါတံ ဝိစာရမကၖတွာ နျာယျံ ဝိစာရံ ကုရုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 sapakSapAtaM vicAramakRtvA nyAyyaM vicAraM kuruta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 સપક્ષપાતં વિચારમકૃત્વા ન્યાય્યં વિચારં કુરુત|

Ver Capítulo Copiar




योहन 7:24
17 Referencias Cruzadas  

तदा यिरूशालम् निवासिनः कतिपयजना अकथयन् इमे यं हन्तुं चेष्टन्ते स एवायं किं न?


यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।


यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।


हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत।


तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ?


यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos