Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:52 - सत्यवेदः। Sanskrit NT in Devanagari

52 तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 তস্মাদ্ যিহূদীযাঃ পৰস্পৰং ৱিৱদমানা ৱক্ত্তুমাৰেভিৰে এষ ভোজনাৰ্থং স্ৱীযং পললং কথম্ অস্মভ্যং দাস্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 তস্মাদ্ যিহূদীযাঃ পরস্পরং ৱিৱদমানা ৱক্ত্তুমারেভিরে এষ ভোজনার্থং স্ৱীযং পললং কথম্ অস্মভ্যং দাস্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တသ္မာဒ် ယိဟူဒီယား ပရသ္ပရံ ဝိဝဒမာနာ ဝက္တ္တုမာရေဘိရေ ဧၐ ဘောဇနာရ္ထံ သွီယံ ပလလံ ကထမ် အသ္မဘျံ ဒါသျတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArEbhirE ESa bhOjanArthaM svIyaM palalaM katham asmabhyaM dAsyati?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 તસ્માદ્ યિહૂદીયાઃ પરસ્પરં વિવદમાના વક્ત્તુમારેભિરે એષ ભોજનાર્થં સ્વીયં પલલં કથમ્ અસ્મભ્યં દાસ્યતિ?

Ver Capítulo Copiar




योहन 6:52
11 Referencias Cruzadas  

त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,


अस्मादुपदेशात् पुनश्च यिहूदीयानां मध्ये भिन्नवाक्यता जाता।


ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?


तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति?


तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?


तदा स्वर्गाद् यद् भक्ष्यम् अवारोहत् तद् भक्ष्यम् अहमेव यिहूदीयलोकास्तस्यैतद् वाक्ये विवदमाना वक्त्तुमारेभिरे


तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?


स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?


तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।


प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos