Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 तदा तेऽपृच्छन् ईश्वराभिमतं कर्म्म कर्त्तुम् अस्माभिः किं कर्त्तव्यं?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা তেঽপৃচ্ছন্ ঈশ্ৱৰাভিমতং কৰ্ম্ম কৰ্ত্তুম্ অস্মাভিঃ কিং কৰ্ত্তৱ্যং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা তেঽপৃচ্ছন্ ঈশ্ৱরাভিমতং কর্ম্ম কর্ত্তুম্ অস্মাভিঃ কিং কর্ত্তৱ্যং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ တေ'ပၖစ္ဆန် ဤၑွရာဘိမတံ ကရ္မ္မ ကရ္တ္တုမ် အသ္မာဘိး ကိံ ကရ္တ္တဝျံ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA tE'pRcchan IzvarAbhimataM karmma karttum asmAbhiH kiM karttavyaM?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તદા તેઽપૃચ્છન્ ઈશ્વરાભિમતં કર્મ્મ કર્ત્તુમ્ અસ્માભિઃ કિં કર્ત્તવ્યં?

Ver Capítulo Copiar




योहन 6:28
11 Referencias Cruzadas  

अपरम् एक आगत्य तं पप्रच्छ, हे परमगुरो, अनन्तायुः प्राप्तुं मया किं किं सत्कर्म्म कर्त्तव्यं?


अनन्तरम् एको व्यवस्थापक उत्थाय तं परीक्षितुं पप्रच्छ, हे उपदेशक अनन्तायुषः प्राप्तये मया किं करणीयं?


क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।


ततो यीशुरवदद् ईश्वरो यं प्रैरयत् तस्मिन् विश्वसनम् ईश्वराभिमतं कर्म्म।


पश्चात् स तौ बहिरानीय पृष्टवान् हे महेच्छौ परित्राणं प्राप्तुं मया किं कर्त्तव्यं?


एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?


तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos