Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততস্তে ৱাহযিৎৱা দ্ৱিত্ৰান্ ক্ৰোশান্ গতাঃ পশ্চাদ্ যীশুং জলধেৰুপৰি পদ্ভ্যাং ৱ্ৰজন্তং নৌকান্তিকম্ আগচ্ছন্তং ৱিলোক্য ত্ৰাসযুক্তা অভৱন্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততস্তে ৱাহযিৎৱা দ্ৱিত্রান্ ক্রোশান্ গতাঃ পশ্চাদ্ যীশুং জলধেরুপরি পদ্ভ্যাং ৱ্রজন্তং নৌকান্তিকম্ আগচ্ছন্তং ৱিলোক্য ত্রাসযুক্তা অভৱন্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတသ္တေ ဝါဟယိတွာ ဒွိတြာန် ကြောၑာန် ဂတား ပၑ္စာဒ် ယီၑုံ ဇလဓေရုပရိ ပဒ္ဘျာံ ဝြဇန္တံ နော်ကာန္တိကမ် အာဂစ္ဆန္တံ ဝိလောကျ တြာသယုက္တာ အဘဝန္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatastE vAhayitvA dvitrAn krOzAn gatAH pazcAd yIzuM jaladhErupari padbhyAM vrajantaM naukAntikam AgacchantaM vilOkya trAsayuktA abhavan

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તતસ્તે વાહયિત્વા દ્વિત્રાન્ ક્રોશાન્ ગતાઃ પશ્ચાદ્ યીશું જલધેરુપરિ પદ્ભ્યાં વ્રજન્તં નૌકાન્તિકમ્ આગચ્છન્તં વિલોક્ય ત્રાસયુક્તા અભવન્

Ver Capítulo Copiar




योहन 6:19
16 Referencias Cruzadas  

तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ


ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।


वैथनीया यिरूशालमः समीपस्था क्रोशैकमात्रान्तरिता;


अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।


तदा प्रबलपवनवहनात् सागरे महातरङ्गो भवितुम् आरेभे।


किन्तु स तानुक्त्तवान् अयमहं मा भैष्ट।


तत्कुण्डस्थफलानि च बहि र्मर्द्दितानि ततः कुण्डमध्यात् निर्गतं रक्तं क्रोशशतपर्य्यन्तम् अश्वानां खलीनान् यावद् व्याप्नोत्।


नगर्य्या आकृतिश्चतुरस्रा तस्या दैर्घ्यप्रस्थे समे। ततः परं स तेग परिमाणदण्डेन तां नगरीं परिमितवान् तस्याः परिमाणं द्वादशसहस्रनल्वाः। तस्या दैर्घ्यं प्रस्थम् उच्चत्वञ्च समानानि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos