Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 5:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ৱস্তুতস্তু পিতা যথা প্ৰমিতান্ উত্থাপ্য সজিৱান্ কৰোতি তদ্ৱৎ পুত্ৰোপি যং যং ইচ্ছতি তং তং সজীৱং কৰোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ৱস্তুতস্তু পিতা যথা প্রমিতান্ উত্থাপ্য সজিৱান্ করোতি তদ্ৱৎ পুত্রোপি যং যং ইচ্ছতি তং তং সজীৱং করোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဝသ္တုတသ္တု ပိတာ ယထာ ပြမိတာန် ဥတ္ထာပျ သဇိဝါန် ကရောတိ တဒွတ် ပုတြောပိ ယံ ယံ ဣစ္ဆတိ တံ တံ သဇီဝံ ကရောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvat putrOpi yaM yaM icchati taM taM sajIvaM karOti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 વસ્તુતસ્તુ પિતા યથા પ્રમિતાન્ ઉત્થાપ્ય સજિવાન્ કરોતિ તદ્વત્ પુત્રોપિ યં યં ઇચ્છતિ તં તં સજીવં કરોતિ|

Ver Capítulo Copiar




योहन 5:21
14 Referencias Cruzadas  

तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;


त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।


आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।


ईश्वरो मृतान् उत्थापयिष्यतीति वाक्यं युष्माकं निकटेऽसम्भवं कुतो भवेत्?


मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।


तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos