Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 4:46 - सत्यवेदः। Sanskrit NT in Devanagari

46 ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 ততঃ পৰম্ যীশু ৰ্যস্মিন্ কান্নানগৰে জলং দ্ৰাক্ষাৰসম্ আকৰোৎ তৎ স্থানং পুনৰগাৎ| তস্মিন্নেৱ সমযে কস্যচিদ্ ৰাজসভাস্তাৰস্য পুত্ৰঃ কফৰ্নাহূমপুৰী ৰোগগ্ৰস্ত আসীৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 ততঃ পরম্ যীশু র্যস্মিন্ কান্নানগরে জলং দ্রাক্ষারসম্ আকরোৎ তৎ স্থানং পুনরগাৎ| তস্মিন্নেৱ সমযে কস্যচিদ্ রাজসভাস্তারস্য পুত্রঃ কফর্নাহূমপুরী রোগগ্রস্ত আসীৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 တတး ပရမ် ယီၑု ရျသ္မိန် ကာန္နာနဂရေ ဇလံ ဒြာက္ၐာရသမ် အာကရောတ် တတ် သ္ထာနံ ပုနရဂါတ်၊ တသ္မိန္နေဝ သမယေ ကသျစိဒ် ရာဇသဘာသ္တာရသျ ပုတြး ကဖရ္နာဟူမပုရီ ရောဂဂြသ္တ အာသီတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 tataH param yIzu ryasmin kAnnAnagarE jalaM drAkSArasam AkarOt tat sthAnaM punaragAt| tasminnEva samayE kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rOgagrasta AsIt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

46 તતઃ પરમ્ યીશુ ર્યસ્મિન્ કાન્નાનગરે જલં દ્રાક્ષારસમ્ આકરોત્ તત્ સ્થાનં પુનરગાત્| તસ્મિન્નેવ સમયે કસ્યચિદ્ રાજસભાસ્તારસ્ય પુત્રઃ કફર્નાહૂમપુરી રોગગ્રસ્ત આસીત્|

Ver Capítulo Copiar




योहन 4:46
14 Referencias Cruzadas  

तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।


ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।


अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।


तदा सोऽवादीद् हे चिकित्सक स्वमेव स्वस्थं कुरु कफर्नाहूमि यद्यत् कृतवान् तदश्रौष्म ताः सर्वाः क्रिया अत्र स्वदेशे कुरु कथामेतां यूयमेवावश्यं मां वदिष्यथ।


तदा शतसेनापतेः प्रियदास एको मृतकल्पः पीडित आसीत्।


यतस्तस्य द्वादशवर्षवयस्का कन्यैकासीत् सा मृतकल्पाभवत्। ततस्तस्य गमनकाले मार्गे लोकानां महान् समागमो बभूव।


ततः परम् स निजमात्रुभ्रात्रुस्शिष्यैः सार्द्ध्ं कफर्नाहूमम् आगमत् किन्तु तत्र बहूदिनानि आतिष्ठत्।


शिमोन्पितरः यमजथोमा गालीलीयकान्नानगरनिवासी निथनेल् सिवदेः पुत्रावन्यौ द्वौ शिष्यौ चैतेष्वेकत्र मिलितेषु शिमोन्पितरोऽकथयत् मत्स्यान् धर्तुं यामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos