Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 4:43 - सत्यवेदः। Sanskrit NT in Devanagari

43 स्वदेशे भविष्यद्वक्तुः सत्कारो नास्तीति यद्यपि यीशुः प्रमाणं दत्वाकथयत्

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 স্ৱদেশে ভৱিষ্যদ্ৱক্তুঃ সৎকাৰো নাস্তীতি যদ্যপি যীশুঃ প্ৰমাণং দৎৱাকথযৎ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 স্ৱদেশে ভৱিষ্যদ্ৱক্তুঃ সৎকারো নাস্তীতি যদ্যপি যীশুঃ প্রমাণং দৎৱাকথযৎ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 သွဒေၑေ ဘဝိၐျဒွက္တုး သတ္ကာရော နာသ္တီတိ ယဒျပိ ယီၑုး ပြမာဏံ ဒတွာကထယတ္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 svadEzE bhaviSyadvaktuH satkArO nAstIti yadyapi yIzuH pramANaM datvAkathayat

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 સ્વદેશે ભવિષ્યદ્વક્તુઃ સત્કારો નાસ્તીતિ યદ્યપિ યીશુઃ પ્રમાણં દત્વાકથયત્

Ver Capítulo Copiar




योहन 4:43
8 Referencias Cruzadas  

ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।


पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।


तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्


तथापि दिवसद्वयात् परं स तस्मात् स्थानाद् गालीलं गतवान्।


ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।


यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर।।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos