Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 4:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 যস্মিন্ কালে যদ্যৎ কৰ্ম্মাকাৰ্ষং তৎসৰ্ৱ্ৱং স মহ্যম্ অকথযৎ তস্যা ৱনিতাযা ইদং সাক্ষ্যৱাক্যং শ্ৰুৎৱা তন্নগৰনিৱাসিনো বহৱঃ শোমিৰোণীযলোকা ৱ্যশ্ৱসন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 যস্মিন্ কালে যদ্যৎ কর্ম্মাকার্ষং তৎসর্ৱ্ৱং স মহ্যম্ অকথযৎ তস্যা ৱনিতাযা ইদং সাক্ষ্যৱাক্যং শ্রুৎৱা তন্নগরনিৱাসিনো বহৱঃ শোমিরোণীযলোকা ৱ্যশ্ৱসন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ယသ္မိန် ကာလေ ယဒျတ် ကရ္မ္မာကာရ္ၐံ တတ္သရွွံ သ မဟျမ် အကထယတ် တသျာ ဝနိတာယာ ဣဒံ သာက္ၐျဝါကျံ ၑြုတွာ တန္နဂရနိဝါသိနော ဗဟဝး ၑောမိရောဏီယလောကာ ဝျၑွသန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 yasmin kAlE yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsinO bahavaH zOmirONIyalOkA vyazvasan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 યસ્મિન્ કાલે યદ્યત્ કર્મ્માકાર્ષં તત્સર્વ્વં સ મહ્યમ્ અકથયત્ તસ્યા વનિતાયા ઇદં સાક્ષ્યવાક્યં શ્રુત્વા તન્નગરનિવાસિનો બહવઃ શોમિરોણીયલોકા વ્યશ્વસન્|

Ver Capítulo Copiar




योहन 4:39
11 Referencias Cruzadas  

एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये


इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः।


मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्,


अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?


ततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्।


यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।


तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्


तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।


याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्।


तदा शिष्याः खाद्यद्रव्याणि क्रेतुं नगरम् अगच्छन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos