Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 4:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 तदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা সা ৱনিতাকথযৎ হে মহেচ্ছ তৰ্হি মম পুনঃ পীপাসা যথা ন জাযতে তোযোত্তোলনায যথাত্ৰাগমনং ন ভৱতি চ তদৰ্থং মহ্যং তত্তোযং দেহী|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা সা ৱনিতাকথযৎ হে মহেচ্ছ তর্হি মম পুনঃ পীপাসা যথা ন জাযতে তোযোত্তোলনায যথাত্রাগমনং ন ভৱতি চ তদর্থং মহ্যং তত্তোযং দেহী|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ သာ ဝနိတာကထယတ် ဟေ မဟေစ္ဆ တရှိ မမ ပုနး ပီပါသာ ယထာ န ဇာယတေ တောယောတ္တောလနာယ ယထာတြာဂမနံ န ဘဝတိ စ တဒရ္ထံ မဟျံ တတ္တောယံ ဒေဟီ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA sA vanitAkathayat hE mahEccha tarhi mama punaH pIpAsA yathA na jAyatE tOyOttOlanAya yathAtrAgamanaM na bhavati ca tadarthaM mahyaM tattOyaM dEhI|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તદા સા વનિતાકથયત્ હે મહેચ્છ તર્હિ મમ પુનઃ પીપાસા યથા ન જાયતે તોયોત્તોલનાય યથાત્રાગમનં ન ભવતિ ચ તદર્થં મહ્યં તત્તોયં દેહી|

Ver Capítulo Copiar




योहन 4:15
11 Referencias Cruzadas  

ततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ।


तदा यीशुस्तान् प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि आश्चर्य्यकर्म्मदर्शनाद्धेतो र्न किन्तु पूपभोजनात् तेन तृप्तत्वाञ्च मां गवेषयथ।


तदा ते प्रावोचन् हे प्रभो भक्ष्यमिदं नित्यमस्मभ्यं ददातु।


यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति।


यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।


ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति।


प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।


यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।


अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos