Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদা নিকদীমঃ পৃষ্টৱান্ এতৎ কথং ভৱিতুং শক্নোতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদা নিকদীমঃ পৃষ্টৱান্ এতৎ কথং ভৱিতুং শক্নোতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒါ နိကဒီမး ပၖၐ္ဋဝါန် ဧတတ် ကထံ ဘဝိတုံ ၑက္နောတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadA nikadImaH pRSTavAn Etat kathaM bhavituM zaknOti?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તદા નિકદીમઃ પૃષ્ટવાન્ એતત્ કથં ભવિતું શક્નોતિ?

Ver Capítulo Copiar




योहन 3:9
9 Referencias Cruzadas  

तदा मरियम् तं दूतं बभाषे नाहं पुरुषसङ्गं करोमि तर्हि कथमेतत् सम्भविष्यति?


यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि?


ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?


सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।


तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?


तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos