Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 य ऊर्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथाञ्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 য ঊৰ্ধ্ৱাদাগচ্ছৎ স সৰ্ৱ্ৱেষাং মুখ্যো যশ্চ সংসাৰাদ্ উদপদ্যত স সাংসাৰিকঃ সংসাৰীযাং কথাঞ্চ কথযতি যস্তু স্ৱৰ্গাদাগচ্ছৎ স সৰ্ৱ্ৱেষাং মুখ্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 য ঊর্ধ্ৱাদাগচ্ছৎ স সর্ৱ্ৱেষাং মুখ্যো যশ্চ সংসারাদ্ উদপদ্যত স সাংসারিকঃ সংসারীযাং কথাঞ্চ কথযতি যস্তু স্ৱর্গাদাগচ্ছৎ স সর্ৱ্ৱেষাং মুখ্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယ ဦရ္ဓွာဒါဂစ္ဆတ် သ သရွွေၐာံ မုချော ယၑ္စ သံသာရာဒ် ဥဒပဒျတ သ သာံသာရိကး သံသာရီယာံ ကထာဉ္စ ကထယတိ ယသ္တု သွရ္ဂာဒါဂစ္ဆတ် သ သရွွေၐာံ မုချး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 ya UrdhvAdAgacchat sa sarvvESAM mukhyO yazca saMsArAd udapadyata sa sAMsArikaH saMsArIyAM kathAnjca kathayati yastu svargAdAgacchat sa sarvvESAM mukhyaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 ય ઊર્ધ્વાદાગચ્છત્ સ સર્વ્વેષાં મુખ્યો યશ્ચ સંસારાદ્ ઉદપદ્યત સ સાંસારિકઃ સંસારીયાં કથાઞ્ચ કથયતિ યસ્તુ સ્વર્ગાદાગચ્છત્ સ સર્વ્વેષાં મુખ્યઃ|

Ver Capítulo Copiar




योहन 3:31
22 Referencias Cruzadas  

यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।


ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।


स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।


यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सोऽवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं।


तेन क्रमशो वर्द्धितव्यं किन्तु मया ह्सितव्यं।


यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः।


यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।


ततो यीशुस्तेभ्यः कथितवान् यूयम् अधःस्थानीया लोका अहम् ऊर्द्व्वस्थानीयः यूयम् एतज्जगत्सम्बन्धीया अहम् एतज्जगत्सम्बन्धीयो न।


सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।


तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।


स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्।


यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।


ते संसारात् जातास्ततो हेतोः संसाराद् भाषन्ते संसारश्च तेषां वाक्यानि गृह्लाति।


अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos