Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱৰঃ কিন্তু ৱৰস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্ৰং তেন ৱৰস্য শব্দে শ্ৰুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধিৰ্জাতা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱরঃ কিন্তু ৱরস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্রং তেন ৱরস্য শব্দে শ্রুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধির্জাতা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယော ဇနး ကနျာံ လဘတေ သ ဧဝ ဝရး ကိန္တု ဝရသျ သန္နိဓော် ဒဏ္ဍာယမာနံ တသျ ယန္မိတြံ တေန ဝရသျ ၑဗ္ဒေ ၑြုတေ'တီဝါဟ္လာဒျတေ မမာပိ တဒွဒ် အာနန္ဒသိဒ္ဓိရ္ဇာတာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યો જનઃ કન્યાં લભતે સ એવ વરઃ કિન્તુ વરસ્ય સન્નિધૌ દણ્ડાયમાનં તસ્ય યન્મિત્રં તેન વરસ્ય શબ્દે શ્રુતેઽતીવાહ્લાદ્યતે મમાપિ તદ્વદ્ આનન્દસિદ્ધિર્જાતા|

Ver Capítulo Copiar




योहन 3:29
27 Referencias Cruzadas  

स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,


या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।


तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।


हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।


युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।


पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।


किन्त्वधुना तव सन्निधिं गच्छामि मया यथा तेषां सम्पूर्णानन्दो भवति तदर्थमहं जगति तिष्ठन् एताः कथा अकथयम्।


तेन क्रमशो वर्द्धितव्यं किन्तु मया ह्सितव्यं।


ईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरेऽर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं।


एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।


अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।


युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो ऽस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते।


अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos