Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 अतएव यः कश्चित् तस्मिन् विश्वसिति स दण्डार्हो न भवति किन्तु यः कश्चित् तस्मिन् न विश्वसिति स इदानीमेव दण्डार्हो भवति,यतः स ईश्वरस्याद्वितीयपुत्रस्य नामनि प्रत्ययं न करोति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতএৱ যঃ কশ্চিৎ তস্মিন্ ৱিশ্ৱসিতি স দণ্ডাৰ্হো ন ভৱতি কিন্তু যঃ কশ্চিৎ তস্মিন্ ন ৱিশ্ৱসিতি স ইদানীমেৱ দণ্ডাৰ্হো ভৱতি,যতঃ স ঈশ্ৱৰস্যাদ্ৱিতীযপুত্ৰস্য নামনি প্ৰত্যযং ন কৰোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতএৱ যঃ কশ্চিৎ তস্মিন্ ৱিশ্ৱসিতি স দণ্ডার্হো ন ভৱতি কিন্তু যঃ কশ্চিৎ তস্মিন্ ন ৱিশ্ৱসিতি স ইদানীমেৱ দণ্ডার্হো ভৱতি,যতঃ স ঈশ্ৱরস্যাদ্ৱিতীযপুত্রস্য নামনি প্রত্যযং ন করোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတဧဝ ယး ကၑ္စိတ် တသ္မိန် ဝိၑွသိတိ သ ဒဏ္ဍာရှော န ဘဝတိ ကိန္တု ယး ကၑ္စိတ် တသ္မိန် န ဝိၑွသိတိ သ ဣဒါနီမေဝ ဒဏ္ဍာရှော ဘဝတိ,ယတး သ ဤၑွရသျာဒွိတီယပုတြသျ နာမနိ ပြတျယံ န ကရောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ataEva yaH kazcit tasmin vizvasiti sa daNPArhO na bhavati kintu yaH kazcit tasmin na vizvasiti sa idAnImEva daNPArhO bhavati,yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM na karOti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અતએવ યઃ કશ્ચિત્ તસ્મિન્ વિશ્વસિતિ સ દણ્ડાર્હો ન ભવતિ કિન્તુ યઃ કશ્ચિત્ તસ્મિન્ ન વિશ્વસિતિ સ ઇદાનીમેવ દણ્ડાર્હો ભવતિ,યતઃ સ ઈશ્વરસ્યાદ્વિતીયપુત્રસ્ય નામનિ પ્રત્યયં ન કરોતિ|

Ver Capítulo Copiar




योहन 3:18
19 Referencias Cruzadas  

तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते।


तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।


कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।


किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।


ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।


यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति।


युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।


यः कश्चिन् मानवसुतं विलोक्य विश्वसिति स शेषदिने मयोत्थापितः सन् अनन्तायुः प्राप्स्यति इति मत्प्रेरकस्याभिमतं।


अहं युष्मान् यथार्थतरं वदामि यो जनो मयि विश्वासं करोति सोनन्तायुः प्राप्नोति।


विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।


ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।


अपरं तेभ्यो दण्डदानाज्ञा वा केन करिष्यते? योऽस्मन्निमित्तं प्राणान् त्यक्तवान् केवलं तन्न किन्तु मृतगणमध्याद् उत्थितवान्, अपि चेश्वरस्य दक्षिणे पार्श्वे तिष्ठन् अद्याप्यस्माकं निमित्तं प्रार्थत एवम्भूतो यः ख्रीष्टः किं तेन?


सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?


तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,


अतस्ते तत् स्थानं प्रवेष्टुम् अविश्वासात् नाशक्नुवन् इति वयं वीक्षामहे।


अपरं तस्येयमाज्ञा यद् वयं पुत्रस्य यीशुख्रीष्टस्य नाम्नि विश्वसिमस्तस्याज्ञानुसारेण च परस्परं प्रेम कुर्म्मः।


अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।


ईश्वरस्य पुत्रे यो विश्वासिति स निजान्तरे तत् साक्ष्यं धारयति; ईश्वरे यो न विश्वसिति स तम् अनृतवादिनं करोति यत ईश्वरः स्वपुत्रमधि यत् साक्ष्यं दत्तवान् तस्मिन् स न विश्वसिति।


यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos