Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 21:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 तीरं प्राप्तैस्तैस्तत्र प्रज्वलिताग्निस्तदुपरि मत्स्याः पूपाश्च दृष्टाः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তীৰং প্ৰাপ্তৈস্তৈস্তত্ৰ প্ৰজ্ৱলিতাগ্নিস্তদুপৰি মৎস্যাঃ পূপাশ্চ দৃষ্টাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তীরং প্রাপ্তৈস্তৈস্তত্র প্রজ্ৱলিতাগ্নিস্তদুপরি মৎস্যাঃ পূপাশ্চ দৃষ্টাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တီရံ ပြာပ္တဲသ္တဲသ္တတြ ပြဇွလိတာဂ္နိသ္တဒုပရိ မတ္သျား ပူပါၑ္စ ဒၖၐ္ဋား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તીરં પ્રાપ્તૈસ્તૈસ્તત્ર પ્રજ્વલિતાગ્નિસ્તદુપરિ મત્સ્યાઃ પૂપાશ્ચ દૃષ્ટાઃ|

Ver Capítulo Copiar




योहन 21:9
10 Referencias Cruzadas  

ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।


तेषां मध्येऽनेके दूराद् आगताः, अभुक्तेषु तेषु मया स्वगृहमभिप्रहितेषु ते पथि क्लमिष्यन्ति।


ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।


ततो यीशुरकथयद् यान् मत्स्यान् अधरत तेषां कतिपयान् आनयत।


ततो यीशुरागत्य पूपान् मत्स्यांश्च गृहीत्वा तेभ्यः पर्य्यवेषयत्।


अपरे शिष्या मत्स्यैः सार्द्धं जालम् आकर्षन्तः क्षुद्रनौकां वाहयित्वा कूलमानयन् ते कूलाद् अतिदूरे नासन् द्विशतहस्तेभ्यो दूर आसन् इत्यनुमीयते।


ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।


अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos