Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 21:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 तस्माद् यीशोः प्रियतमशिष्यः पितरायाकथयत् एष प्रभु र्भवेत्, एष प्रभुरिति वाचं श्रुत्वैव शिमोन् नग्नताहेतो र्मत्स्यधारिण उत्तरीयवस्त्रं परिधाय ह्रदं प्रत्युदलम्फयत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তস্মাদ্ যীশোঃ প্ৰিযতমশিষ্যঃ পিতৰাযাকথযৎ এষ প্ৰভু ৰ্ভৱেৎ, এষ প্ৰভুৰিতি ৱাচং শ্ৰুৎৱৈৱ শিমোন্ নগ্নতাহেতো ৰ্মৎস্যধাৰিণ উত্তৰীযৱস্ত্ৰং পৰিধায হ্ৰদং প্ৰত্যুদলম্ফযৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তস্মাদ্ যীশোঃ প্রিযতমশিষ্যঃ পিতরাযাকথযৎ এষ প্রভু র্ভৱেৎ, এষ প্রভুরিতি ৱাচং শ্রুৎৱৈৱ শিমোন্ নগ্নতাহেতো র্মৎস্যধারিণ উত্তরীযৱস্ত্রং পরিধায হ্রদং প্রত্যুদলম্ফযৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တသ္မာဒ် ယီၑေား ပြိယတမၑိၐျး ပိတရာယာကထယတ် ဧၐ ပြဘု ရ္ဘဝေတ်, ဧၐ ပြဘုရိတိ ဝါစံ ၑြုတွဲဝ ၑိမောန် နဂ္နတာဟေတော ရ္မတ္သျဓာရိဏ ဥတ္တရီယဝသ္တြံ ပရိဓာယ ဟြဒံ ပြတျုဒလမ္ဖယတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tasmAd yIzOH priyatamaziSyaH pitarAyAkathayat ESa prabhu rbhavEt, ESa prabhuriti vAcaM zrutvaiva zimOn nagnatAhEtO rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તસ્માદ્ યીશોઃ પ્રિયતમશિષ્યઃ પિતરાયાકથયત્ એષ પ્રભુ ર્ભવેત્, એષ પ્રભુરિતિ વાચં શ્રુત્વૈવ શિમોન્ નગ્નતાહેતો ર્મત્સ્યધારિણ ઉત્તરીયવસ્ત્રં પરિધાય હ્રદં પ્રત્યુદલમ્ફયત્|

Ver Capítulo Copiar




योहन 21:7
20 Referencias Cruzadas  

किन्तु युवां कर्म्मेदं कुतः कुरुथः? कथामिमां यदि कोपि पृच्छति तर्हि प्रभोरत्र प्रयोजनमस्तीति कथिते स शीघ्रं तमत्र प्रेषयिष्यति।


अपरञ्च यूयं प्रदीपं ज्वालयित्वा बद्धकटयस्तिष्ठत;


सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि।


अतस्त्वां व्याहरामि, एतस्या बहु पापमक्षम्यत ततो बहु प्रीयते किन्तु यस्याल्पपापं क्षम्यते सोल्पं प्रीयते।


तस्मिन् समये यीशु र्यस्मिन् अप्रीयत स शिष्यस्तस्य वक्षःस्थलम् अवालम्बत।


ततो यीशुः स्वमातरं प्रियतमशिष्यञ्च समीपे दण्डायमानौ विलोक्य मातरम् अवदत्, हे योषिद् एनं तव पुत्रं पश्य,


पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।


इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।


तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।


यो जनो रात्रिकाले यीशो र्वक्षोऽवलम्ब्य, हे प्रभो को भवन्तं परकरेषु समर्पयिष्यतीति वाक्यं पृष्टवान्, तं यीशोः प्रियतमशिष्यं पश्चाद् आगच्छन्तं


यो जन एतानि सर्व्वाणि लिखितवान् अत्र साक्ष्यञ्च दत्तवान् सएव स शिष्यः, तस्य साक्ष्यं प्रमाणमिति वयं जानीमः।


अपरे शिष्या मत्स्यैः सार्द्धं जालम् आकर्षन्तः क्षुद्रनौकां वाहयित्वा कूलमानयन् ते कूलाद् अतिदूरे नासन् द्विशतहस्तेभ्यो दूर आसन् इत्यनुमीयते।


सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।


अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु।


आद्यः पुरुषे मृद उत्पन्नत्वात् मृण्मयो द्वितीयश्च पुरुषः स्वर्गाद् आगतः प्रभुः।


वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनोऽम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते।


हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos