Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 20:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 उभयोर्धावतोः सोन्यशिष्यः पितरं पश्चात् त्यक्त्वा पूर्व्वं श्मशानस्थान उपस्थितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 উভযোৰ্ধাৱতোঃ সোন্যশিষ্যঃ পিতৰং পশ্চাৎ ত্যক্ত্ৱা পূৰ্ৱ্ৱং শ্মশানস্থান উপস্থিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 উভযোর্ধাৱতোঃ সোন্যশিষ্যঃ পিতরং পশ্চাৎ ত্যক্ত্ৱা পূর্ৱ্ৱং শ্মশানস্থান উপস্থিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဥဘယောရ္ဓာဝတေား သောနျၑိၐျး ပိတရံ ပၑ္စာတ် တျက္တွာ ပူရွွံ ၑ္မၑာနသ္ထာန ဥပသ္ထိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ubhayOrdhAvatOH sOnyaziSyaH pitaraM pazcAt tyaktvA pUrvvaM zmazAnasthAna upasthitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 ઉભયોર્ધાવતોઃ સોન્યશિષ્યઃ પિતરં પશ્ચાત્ ત્યક્ત્વા પૂર્વ્વં શ્મશાનસ્થાન ઉપસ્થિતવાન્|

Ver Capítulo Copiar




योहन 20:4
7 Referencias Cruzadas  

अतः पितरः सोन्यशिष्यश्च बर्हि र्भुत्वा श्मशानस्थानं गन्तुम् आरभेतां।


तदा प्रह्वीभूय स्थापितवस्त्राणि दृष्टवान् किन्तु न प्राविशत्।


ततः श्मशानस्थानं पूर्व्वम् आगतो योन्यशिष्यः सोपि प्रविश्य तादृशं दृष्टा व्यश्वसीत्।


पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न ज्ञायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत।


यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos