Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 20:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যীশুৰকথযৎ, হে থোমা মাং নিৰীক্ষ্য ৱিশ্ৱসিষি যে ন দৃষ্ট্ৱা ৱিশ্ৱসন্তি তএৱ ধন্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যীশুরকথযৎ, হে থোমা মাং নিরীক্ষ্য ৱিশ্ৱসিষি যে ন দৃষ্ট্ৱা ৱিশ্ৱসন্তি তএৱ ধন্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယီၑုရကထယတ်, ဟေ ထောမာ မာံ နိရီက္ၐျ ဝိၑွသိၐိ ယေ န ဒၖၐ္ဋွာ ဝိၑွသန္တိ တဧဝ ဓနျား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvA vizvasanti taEva dhanyAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યીશુરકથયત્, હે થોમા માં નિરીક્ષ્ય વિશ્વસિષિ યે ન દૃષ્ટ્વા વિશ્વસન્તિ તએવ ધન્યાઃ|

Ver Capítulo Copiar




योहन 20:29
10 Referencias Cruzadas  

किन्तु युष्माकं नयनानि धन्यानि, यस्मात् तानि वीक्षन्ते; धन्याश्च युष्माकं शब्दग्रहाः, यस्मात् तैराकर्ण्यते।


या स्त्री व्यश्वसीत् सा धन्या, यतो हेतोस्तां प्रति परमेश्वरोक्तं वाक्यं सर्व्वं सिद्धं भविष्यति।


तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।


ततः श्मशानस्थानं पूर्व्वम् आगतो योन्यशिष्यः सोपि प्रविश्य तादृशं दृष्टा व्यश्वसीत्।


तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।


यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।


विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति।


अपरं स विश्वासेन राज्ञः क्रोधात् न भीत्वा मिसरदेशं परितत्याज, यतस्तेनादृश्यं वीक्षमाणेनेव धैर्य्यम् आलम्बि।


एतैः सर्व्वै र्विश्वासात् प्रमाणं प्रापि किन्तु प्रतिज्ञायाः फलं न प्रापि।


यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos