Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 2:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 स यदेतादृशं गदितवान् तच्छिष्याः श्मशानात् तदीयोत्थाने सति स्मृत्वा धर्म्मग्रन्थे यीशुनोक्तकथायां च व्यश्वसिषुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 স যদেতাদৃশং গদিতৱান্ তচ্ছিষ্যাঃ শ্মশানাৎ তদীযোত্থানে সতি স্মৃৎৱা ধৰ্ম্মগ্ৰন্থে যীশুনোক্তকথাযাং চ ৱ্যশ্ৱসিষুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 স যদেতাদৃশং গদিতৱান্ তচ্ছিষ্যাঃ শ্মশানাৎ তদীযোত্থানে সতি স্মৃৎৱা ধর্ম্মগ্রন্থে যীশুনোক্তকথাযাং চ ৱ্যশ্ৱসিষুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သ ယဒေတာဒၖၑံ ဂဒိတဝါန် တစ္ဆိၐျား ၑ္မၑာနာတ် တဒီယောတ္ထာနေ သတိ သ္မၖတွာ ဓရ္မ္မဂြန္ထေ ယီၑုနောက္တကထာယာံ စ ဝျၑွသိၐုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sa yadEtAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyOtthAnE sati smRtvA dharmmagranthE yIzunOktakathAyAM ca vyazvasiSuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 સ યદેતાદૃશં ગદિતવાન્ તચ્છિષ્યાઃ શ્મશાનાત્ તદીયોત્થાને સતિ સ્મૃત્વા ધર્મ્મગ્રન્થે યીશુનોક્તકથાયાં ચ વ્યશ્વસિષુઃ|

Ver Capítulo Copiar




योहन 2:22
13 Referencias Cruzadas  

एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या?


कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।


अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।


किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।


अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।


इत्थं यीशुर्गालीलप्रदेशे आश्चर्य्यकार्म्म प्रारम्भ निजमहिमानं प्राकाशयत् ततः शिष्यास्तस्मिन् व्यश्वसन्।


तस्मात् तन्मन्दिरार्थ उद्योगो यस्तु स ग्रसतीव माम्। इमां शास्त्रीयलिपिं शिष्याःसमस्मरन्।


तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्।


तेन योहन् जले मज्जितवान् इति सत्यं किन्तु यूयं पवित्र आत्मनि मज्जिता भविष्यथ, इति यद्वाक्यं प्रभुरुदितवान् तत् तदा मया स्मृतम्।


इदं यद्वचनं द्वितीयगीते लिखितमास्ते तद् यीशोरुत्थानेन तेषां सन्ताना ये वयम् अस्माकं सन्निधौ तेन प्रत्यक्षी कृतं, युष्मान् इमं सुसंवादं ज्ञापयामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos